________________
६२६
सिरिइंदहंसगणिविरह
कुणइ निआणं संभूइरिसी जइ अत्थि तवफलं मज्झ ।। होमि महं चक्कवई एरिसरिद्धीइ संजुत्तो ॥१७३७।। जिणसासणभणिअभिणं तवं कुणंद्रेण नेव कायव्वं । तुच्छफलं निआणं तवदेवमणी उ मुक्खफलो ॥१७३८।। इअ चित्तसाहुणा वारिज्जंतेणावि तेण समणेणं । न उण निआणं चत्तं संसारो दुञ्चओ जेण ॥१७३९।। समणा दो वि तओ ते कालं काऊण 'अणि मिसा जाया । सोहम्मदेवलोगे अच्छरसुहसायरनिमन्ना ॥१७४०॥ सुरलोगाओ चहउँ चित्तजिओ पुरिमतालनयरम्मि । इब्भगिहम्मि समिद्धे पुत्तो जाओ कलावंतो ॥१७४१।। संभूइजिओ कंपिल्लपुरे बंभनिवभज्जचुलणीए । संजाओ चउदससुविणसूइओ बंभदत्तसुओ १७४२।। कासीदेसाहिवई कडगो राया करेणुदत्तो अ । दिग्घो अ कोसलेसो पेसो पुप्फचूलो अ ॥१७४३।। बंभनिवस्स इमे संति मित्तरूवा नरेसरा चउरो । ससिणेहा वरिसं जा अन्नुन्नं रज्जेसु चिट्ठति ॥१७४४० एगय एए सव्वे नरवइणो संति बंभरजम्मि । राया सिररोगेणं च असज्झेण 'गयरजासो ॥१७४५।। कडगाइनिवुच्छंगे कुमरो मुक्को इमो भवंतेहिं ।। रज्जं च कारिअव्वो इअ चविअ 'परासुओ बंभो ॥१७४६।। कयनिवकिञ्चेहि तेहिं मंतिअमवणिनायगेहिं च । कुमरो अ जाव रजारिहो हवइ पालणिजमिणं ॥१७४७।। इअ चिंतिऊण तेहिं दिग्धो मुक्को अ बंभरजम्मि । अवरे निअनिअरज्जे वसुंधरानायगा य गया ॥१७४८।। सो कोसपमुहचिंतं करेइ सयलं सया वि उज्जुत्तो। तत्थ ठिअस्स निवइणो जाओ चुलणीइ संबंधो ॥१७४९।। धणुमंतिणा य नाओ वरधणुपुत्तस्स नाविअं तुमए । एगते कहिअव्वं सरूवयं बंभदत्तस्स ॥१७५०॥ जाणाविअंच तेणं नरिंदकुमरस्स माइदुञ्चरिअं । असहंतो कागस्स य 'पिगीइ संग स कारेइ ॥१७५१।।
१. अनिमिषौ-देवौ ॥ २. गतराज्याशः ॥ ३. परासुकः मृत इत्यर्थः ॥ ४. ज्ञापितम् ॥ ५. कोकिलायाः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org