________________
भुवणभाणुकेवलिचरियं
जे इक्कारसमं सोवाणं सिद्धिनिलयस्स आरुहिआ । हुंकारमित्तवसओ देवस्स पडिवडिआ एए || १२६१|| देवस्a अग्गओ रुमाणा चिट्ठति पायलग्गा ते । अह मंतिअ - सामंतेहिं भासिअमेगकालं च ॥ १२६२ ॥ देवी अहो ! 'मुणइ चविउमेवमेवे अमन्नया स जिओ । मणुपसु समुत्पन्नां पडिवन्नं तत्थ सम्मत्तं ॥ १२६३ || जेणाभिमहिओ दाणरूवधम्मो इमो वि भग्गो अ । दागंतराय - विणत्ताईहिं मोहसुहडेहिं ॥ १२६४||
Jain Education International
अह भमिऊण भवं जो समागओ ताव मणुअजम्मम्मि | तत्थ वि जेण अभिग्गहिओ अमलो सीलधम्मो अ || १२६५ || सो विउ भग्गो जेणं नरवेओदय-कुसंगमाईहिं । संसार परिभमिउं पुणो वि जो माणुसो जाओ || १२६६|| अंगीकओ कयावि अ जेण तवाभिग्गहो गुरुसगासे । एसो विलोविओ निअजीहालोलत्तणाईहिं ॥ १२६७ ॥ भमिउं भवं च जो मणुअभवे आगच्छए पुणो तत्थ । भावणअभिग्गहँ गहिअ चयइ अट्टाइचिंताहिं || १२६८ ||
खित्तगपल्लुवमासंखअंसगपएसरासिमाणेसु । ताव भवेसु पवन्ना जेणेवं 'देसविरई अ || १२६९ ||
पञ्चक्खाणावरणकसायपमुहमोहउक्कडभडेहिं । करसंठिअघणमिव जस्स देसबिरई वि विग्गमिआ || १२७० ।।
इत्थंतरम्मि अच्छेर हरिसपूरिअमणेण रापण ।
सिरिचंद मोलिनामेणुत्तं नमिअ जगभाणुजिणं ॥ १२७१ ।।
भयवं ! मोहाइमहारिउणो एए कुणंति जीवाणं । विअर्ड विडंबणं पुण चिंतातिगयं दुरंततमं ॥ १२७२ || जं एअस्स सयलआगमतत्तमयस्त मज्झदेसम्म । संबंधस्स भणिजइ तं सव्वमसंगयं ह || १२७३ || पुच्छामि केवलं संदेहमहं किंचि नेव "अपसाओ । काय तुम्हेहिं विम्हयकारिगुणवंतेहिं ॥ १२७४॥
१. मन्यते - जानाति वक्तुमेवमेवमेतत् अन्यदा स जीवः ॥ २. आर्त्तादिचिन्ताभिः आर्त्तरौद्रध्यानैः ॥ ३. क्षेत्र - कपल्योपमासङ्ख्य-अंशकप्रदेशराशिमानेषु ॥ ४. प्रपन्ना ॥ ५. देशविरतिः इयम् ॥ ६. मध्यदेशे - मध्यभागे ॥ ७. तद् सर्वमसङ्गतमेव-भ. - भा. पृ. ३३५ ॥ ८. अप्रसादः कोपः ॥
१२
२
For Private & Personal Use Only
www.jainelibrary.org