________________
सिरिइंदहंसगणिविरइयं
सम्मइंसणवंतस्स जंतुणो पुव्वमेव वुत्तमिमं ।। उक्कट्ठो वि भवो किर अवढपुग्गलपरावट्टो ।।१२७५।। तत्थ य इमस्स पत्थुअजिअस्स सम्मत्तफंसणा जाया । देसविरइफंसणया अस्संखभवेसु पत्तेअं ॥१२७६ ।। तप्परिभंसे मज्झे भूरिभवो अ भणिओ बहुत्तस्स । किं माणमिअ दिसिंजउ तत्तो सो केवली कहइ ॥१२७७।। कत्थ वि संखिज्जं कत्थ वि अस्संखं तहा अणंतं पि । सुणसु पमाणं 'भूमिव ! अवर्ल्डपुग्गलपरावट्टे ॥१२७८।। । हुति अणंताओ उस्सप्पिणिओसप्पिणीउ तम्माणं । वटुंति अणंतस्न अणंता भेआ महाराय ! ॥१२७९।। तम्हा 'पडिअंतर उस्सप्पिणिओसप्पिणीउऽणंताओ । हुँति तहावि नरेसर ! न किजए कि पि जिणधम्मो ।।१२८०।। अह चंदमोलिराओ नमिउ भणइ भयवं ! तमच्छेरं । जं दंसण-देसविरइगुणेसु पत्तेसु अजाबि ॥१२८१।। पहवंति मोहपमुहा रिउणो एए तओ जिणेणुतं । एवं अणाइकालं जाव इमे जीवमभिहुंति ॥१२८२।। तिहुअणजणपूइअपयपंकयजुअलेहि विमलनाणेहिं । सयले हिं पि जिणेहिं परूविअं इत्थ इत्थमिमं ॥१२८३।। सम्मत्त-देसविरया पलिअस्स असंखमापमित्ता उ ।
अट्ठ भवा उ चरित्ते अणंतकालं च सुअसमए सि ॥१२८४।। अस्या गाथाया व्याख्या-सम्यग्दृष्टयो देशविरताश्च [प्रत्येकं] क्षेत्रपल्योपमासङ्ख्येयभागप्रदेशराशिप्रमाणान् भवान् भवन्ति, अष्टौ भवान् चारित्रसामायिकं प्राप्यते, श्रुतसामायिकं तु सम्यग्दृष्टि-मिथ्यादृष्टिभावेनाविशेषितं सामान्येन द्वीन्द्रियादिषु अनन्तान् भवान् प्राप्यत इत्यर्थः ॥
अह नरवइणा भणि भयवं ! संसारिओ जिओ एसो। सव्वविरइकन्नाए करिस्सइ कया करग्गहणं ? ||१२८२।। चारित्तधम्मधरणीधवसिन्नसहायगो भविस्सइ अ?। एस कया केवलिणा कहिअं 'थोवंतमेअं तु ॥१२८६।।
१. भूमिप नृपेत्यर्थः॥२. प्रति-अन्तरम् ॥ ३. जीवमभिभवन्ति ।। ४. स्तोकान्तरमिदम्. म.भा. ३३५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org