________________
यदुसुन्दरमहाकाव्य
१८३
साहस्रांहिरसौ सुमन्थरगतिः कस्मादकस्माद्रवि
विद्मो मन्दसुतस्य पङ्गुजननात्पङ्गुत्वमस्मिन्न किम् । यद् वा त्वत्तरुणप्रतापमहसां व्योमावगाहस्पृशां - सौ रे लङ्घितुमक्षमः क्षतगतिर्मन्दं समुत्सर्पति ।।८५।।
आनैश्वर्यमयं विभर्ति भवतः प्रोद्यत्प्रतापार्कत
स्तेन द्वेषिमषीमलीमसतमाकीर्तिस्तमीन्न्यकृता । मार्तण्डः करचुम्बिनीमपि तरोश्छायामयीं तामसी
मकस्थामपनेतुमक्षमतमः स्वीयैः सहस्रः करैः ॥८६॥
सुत्रामा स्वशचीविवाहनमहे शाततव्यादिशा
कुम्भं कुङ्कुमपक्कसक्करममुं प्रीत्या समानाययत् । क्षोणीशन ! तवाभिषेचनमहं घस्रोदयेऽहस्कर
निर्मातुं विमलोस्रवाहनिवहैः साहस्रधारेजलैः ॥८७।।
सद्यस्तावथ दम्पती प्रमदतः प्रात: प्रबुद्धौ निजं
नेपथ्यं मगधेभ्य एव ददतु: प्रातोषिकं स्पर्शनम् । तेऽपि प्राप्य मुदं दधुः परिदधुस्तद्दत्तमुत्तम्भितै--
दोर्दण्डैर्वसुदेवकीर्तनमयं प्रावर्तयन्मङ्गलम् ।।८८॥
आनन्दोदयपर्वतै कतरणेरानन्दमेरोर्गुरोः
शिष्यः पण्डितमौलिमण्डनमणिः श्रीपद्ममेरुर्गुरुः । तच्छिष्योत्तमपद्मसुन्दरकविः संदृब्धवाँस्तन्महा
. काव्यं श्रीयदुसुन्दरं सहृदयानन्दाय कन्दायताम् ।।८९॥
इति श्रीमत्तपागच्छनभोनभोमणिपण्डितोत्तमश्रीपद्ममेरुविनेयपण्डितेशश्रीपद्मसुन्दरविरचिते श्रीयदुसुन्दरनाम्नि महाकाव्ये सन्ध्यो
पश्लोकमङ्गलशंसनो नाम द्वादशः सर्गः ॥१२।। ॥ समाप्तं चेदं श्रीयदुसुन्दरं नाम महाकाव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org