________________
यदुसुन्दरमहाकाव्य
चक्रचंक्रमसमुद्धृत
डम्बराम्बुधरदुर्दिनबुद्धया । मुक्तकेक इह कामिनि ! केकी
नतीति दयिताऽनुगतोऽयम् ॥१३।।
चित्रमत्र सरसीरुहरेणु
त्यिया विततपीतपताकः । रेणुदुर्दिनघने घनमार्गे
चञ्चलाविलसितानि विधत्ते ।१४॥
नवनलिनपरागरा जिरुच्चैः
सुरुचिरसौरभंसम्पदं ततान । नवनलिनपरागराजिरुच्चैः “सुरुचिरसौ रभसं पदं ततान ॥१५॥
।।अर्द्धयमकम्।।
करभोरु ! भाति सरसि स्फुटपमं
विततालिकेलिकमरालमरालम् । अथ भूरिभङ्गुरिततुङ्गतरङ्ग
विततालिकेलिकमरालमरालम् ॥१६॥
कलितकोकनदं दरदन्तुरं - सुदति ! पद्मसरः सरसीरुहैः । कलितकोकनदं दरदन्तुरं
- पुलिनमस्य विहङ्गमपुङ्गवः ॥१७॥
जलजं श्रियोषितमदो जलज
कुमुदं दधाति न दिवा कुमुदम् । सरसीह वारिमरुता सरसी
रुहता तरङ्गविशरारुहता ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org