SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्राचीन मध्यकालीन साहित्यसंग्रह किं लक्षणं राज्यं ? गजघटाघंटारवै राजितं शोभमानं. पुनर्यः अंगनां राजीमती न कांक्षति नेच्छति. किं लक्षणां ? चारुचंद्रवदनां. पुनर्लीलावती लीलायुक्तां. पुनर्य: योगींद्रचूडामणी: तीर्थंकराणां शिरोमणी:. ३५. एवं मित्रवसंतदत्तसकलप्राणोऽपि मन्मथभटो सैन्यैः स्वकै: योगीश्वरं नेमिनं दुर्जयमेव मेने मनति स्म. एवमिति किं ? वृक्षा: पल्लविता लता कुसुमिता ,गा: सुरंगा वने सारं गायति कोकिला कलरवैर्वापीजलं मंजुलं एवं एवं प्रकारेण मित्रवसंतदत्तसकलप्राणोऽपि. ४०. स नेमिर्भुवनत्रयं पुनातु पवित्रीकरोतु. स नेमिः किं लक्षण: ? श्रीमान् पुनर्किं ? योगीन्द्रः. स क: ? यस्य चित्तं नारीनूपुरझंकारैश्चंचलं न जातं. ५६. पौरवनिता नेमिं वीक्ष्य राजीमती धन्या इति वदन्ति. इति किं ? यस्या राजीमत्या वरस्तु नेमिः विवाहे च किंनरी सुमधुरं यथास्यात्तथा गीतं गायति. भारती सरस्वती वीणालया वीणायां लय: अत्यासक्तत्वं यस्या: सा वीणालया. गंधर्वा: श्रुतिधारिण: स्वरपूरका:. पुन: सुरपते रंभा अप्सरो नरी नृत्यते अतिशयेन नृत्यति. पुन: भंभा-भेरी-मृदंग-झल्लारिरव: शब्दो व्योमागणं गाहते पूरयति. ६१. ये नरा: सारं गानं श्रुत्वा सारंगलोचनां वशां च विलोक्य ये सारंगा अरंगेण सह वर्तमाना भवंति ते धन्या अथवा आप्तरंगा अर्हदेंगास्ते सारंगाः, साराणि अंगानि येषां ते सारंगा अथवा सारं तद्गुणं गच्छंति सारंगा: एवंविधा उच्यते. पुनर्ये नरा: सारंगा इव आप्तरंगाः प्राप्तरंगा भवंति ते नराः पशव उच्यते. ६७. राजीमती बाला यादवराजवियोगे विलपति विलापान् करोति. किं लक्षणा ? म्लाना निस्तेजा. पुन: किं ? मदनकराला मदनव्याप्ता वा कराला विकराला. का इव विलपति ? लूताभिहतैव मालतीमाला इव. यथा मालतीमाला लूताभिहता सत्येव विलपति विगतकांति विज्ञापयति. किं लक्षणा ? म्लाना विछायतां प्राप्ता. ७४. ननु इति निश्चितं हरिहरविरंचिप्रभृतयो यां वशां सुधाभि: सध्रीची सुधाभिस्सहचारिणीं कृत्वा स्तुवंति क्रीडायां. किं लक्षणायां ? मदनविवशायां कंदर्पपरवशायां ये परब्रह्मज्ञा भवन्ति ते तावशां प्रति विषमविषलहरीमिव कृत्वा स्तुति अत: कारणात् हे त्रिभुवनपते ! त्वं वधूं राजीमतीं विधूयसत्का विश्वपातकहरो जातस्तवाप्तं. ८१. पुन: आप्तछत्रत्रयं आप्तं प्राप्तं छत्रत्रयो येन असौ आप्तछत्रत्रय:. किं कृत्क [कृत्वा] आप्तछत्रत्रयो जात: ? प्रधानं मदनं हत्वा मोहराजं विजित्य च. ८४. राजीमती सती इति विचिंत्य नेमेः पूर्वं सिद्धिं ययौ. इतिती किं ? यया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy