SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६७४ प्राचीन मध्यकालीन साहित्यसंग्रह जीर्णोद्धारश्च बहवः कारिता:, बहुविस्तरपूर्वं रथयात्राश्च. ५ श्रीपत्तने श्रीकुमारपालेन पितुस्त्रिभुवनपालप्रासाद: कारित: ७२ देवकुलिकायुत:, २४ रत्नमया: २४ पित्तलमया २४ रुप्यमया १४/१४ भारमया मुख्य प्रासादे १२५ अंगुलप्रमाणारिष्टरत्नमयी प्रतिमा कारिताः, तत्र द्रव्यव्यय: ९६ लक्षप्रमाण सर्वत्र स्वर्णमयकलशा: प्रासादे. ६ आंबडमंत्रिणा मंगलदीपावसरे ३२ लक्षादीनराणां याचकानां दानं दत्तं. तथा श्रीवस्तुपालेन स्वर्णमय लक्षटंकां आरात्रिकाद्यवसरे याचकानां दत्ता. खीजावसरे सोमेश्वरेणोक्तमिदं काव्यं - इच्छासिद्धिसमुन्नते सुरगणैः कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रनष्टो बलि:. नीरागानगमन्मुनीन् सुरगवी चिन्तामणिः काप्यगात्, तस्मादर्थिकदर्थनां विषहृतां श्रीवस्तुपाल: क्षिती. काव्यं श्रुत्वा लक्षं ददौ. चक्रवर्ति श्री हरिषेण सर्वत्र सर्वत्र जिनप्रासादमंडिता पृथ्वी कारिता. नागपुरे सा देल्हासुत सा पूनड श्रीमौजदीनसुरत्राणबीबीप्रतिपन्नबंधुः अश्वपतिगजपतिनरपतिमान्योऽस्ति तेनाद्या यात्रा १२७३ वर्षे द्वितीया यात्रा सुरत्राणदेशात् १२८६ वर्षे नागपुरात्कर्तुमारब्धा. १८००० शकटानि, बहवो महीधरा: मांडलिक ग्रामासन्नो यावदायातस्तावत्संमुखमागत्य तेज:पालेन धवलकमानीत: श्रीसंघ: श्री वस्तुपालसंमुखमगात्. संघधूलीपवनानुकूल्यतायां दिशि याति तत्र तत्र गच्छति संघजनैरभाणि, इतो रज इतो रज इत: पादोवधार्यतां मंत्री इदं रज: पुण्यैः स्पष्टुं लभ्यते. अस्मिन् स्वे पृष्टे पापरजो दुरे नश्यति यत: - श्रीतीर्थपांथरजसा विरजीभवंति, तीर्थेषु बंभ्रमणतो नभवे भ्रमंति, द्रव्यव्ययादिहतरा: स्थिरसंपद: सुपूज्या: भवंति जगदीशमथार्चयंत:. १ [जैन श्वेताम्बर कोन्फरन्स हेरल्ड, एप्रिल १९१८, पृ.१६४-६६] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002640
Book TitlePrachin Madhyakalin Sahitya Sangraha
Original Sutra AuthorN/A
AuthorJayant Kothari
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages762
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy