SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ देवा यान्ति वशं प्रसन्नमनसः, किं वा बहु ब्रूमहे । धर्मादेव नभोऽपि वर्षतितरां, कुर्यात्सदा मंगलम् ||७|| यो गर्भावतरोत्सवो भगवतां, जन्माभिषेकोत्सवो । यो जातः परिनिष्क्रमेण विभवो, यः केवलज्ञानभाक् ।। यः कैवल्यपुर-प्रवेश-महिमा, सम्पादितः स्वर्गिभिः । कल्याणानि च तानि पंच सततं, कुर्वन्तु ते मंगलम् ।।८| इत्थं श्रीजिनमंगलाष्टकमिदं, सौभाग्यसम्पत्करं । कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणा मुषः ।। ये श्रृण्वन्ति पठन्ति तैश्च सुजनैः, धर्मार्थकामान्विता । लक्ष्मीराध्रियते व्यपायरहिता निर्वाणलक्ष्मीरपि ॥९|| विनायक यन्त्र पूजा विधि यत्राभिषेक मध्ये तेजस्ततः स्याद्, बलयमथधनुः संख्यकोष्ठेषु पंच । पूज्यान् संस्थाप्य वृत्ते, तत उपरितने, द्वादशाम्भोरुहाणि ॥ तत्र स्युर्मंगला-न्युत्तमशरणपदान्, पंच पूज्यामरर्षीन् । धर्म प्रख्यातिभाज-स्त्रिभुवन पतिना, वेष्टयेदं कुशाढ्यम् ॥ ॐ हीं भूर्भुवः स्वरिह एतद् विघ्नौघवारकं यन्नं वयं परिषिञ्चयामः । पूजा प्रारंभ ॐ जय जय जय | नमोऽस्तु नमोऽस्तु नमोऽस्तु । णमो अरिहन्ताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं ॥ (ॐ हीं अनादि मूल मंत्रेभ्यो नमः) (पुष्पांजलिं क्षिपामि)। चत्तारि मंगलं, अरिहन्ता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलि पण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा, अरिहन्ता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलि पण्णत्तो धम्मो लोगुत्तमा । चत्तारि सरणं पटवज्जामि, अरिहन्ते सरणं पटवज्जामि, सिद्धे सरणं पटवज्जामि, साहू सरणं पटवज्जामि, केवलि पण्णत्तं धम्मं सरणं पटवज्जामि । ॐ नमोऽहंत स्वाहा (पुष्पांजलि क्षिपामि)। अपवित्रः पवित्रो वा, सुस्थितो दुःस्थितोऽपि वा । ध्यायेत् पंच-नमस्कारं, सर्वपापैः प्रमुच्यते ॥१॥ अपवित्रः पवित्रो वा, सर्वावस्थां गतोऽपि वा । यः स्मरेत्परमात्मानं, स बाह्याभ्यन्तरे शुचिः ।।२।। अपराजित - मन्त्रोऽयं, सर्व - विघ्न - विनाशनः । मंगलेषु च सर्वेषु, प्रथमं मंगलं मतः ||३|| [प्रतिष्ठा-प्रदीप] [२९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy