SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अष्टगुणारोपण जानातिबोधो यदनुग्रहेण द्रव्याणि सर्वाणि सपर्ययाणि । दुरागहत्यक्त निजात्म रूपं सिद्धेऽत्र सम्यक्त्व गुणं न्यसामि ॥१|| ॐ हीं परमावगादसम्यक्त्वगुणभूषिताय नमः (पुष्पम्) जानाति नित्यं युगपत्स्वतोऽन्यसर्वार्थ सामान्य विशेष सर्वम् । निर्वाधकं स्पष्टतरं च यस्तं सिद्धेऽत्र विज्ञान गुणं न्यसामि ||२| * ही अनंतज्ञानगुणभूषिताय नमः स्वात्मस्थसामान्यविशेषसर्वं साक्षात्करोत्येव समं सदा यः । सुनिश्चितासंभववाधवं : सिद्धेऽत्र दृष्ट्याख्यनुगं न्यसामि ||३|| ॐ हीं अनंतदर्शनभूषिताय नमः . अनंत विज्ञानमनंत दृष्टिं, द्रव्येषु सर्वेषु च पर्ययेषु । व्यापारयन्तं हतसंकरादि, सिद्धेऽत्र वीर्याख्यगुणं न्यसामि ||४|| ॐ हीं अनंतवीर्यगुणभूषिताय नमः अबाधकं मानमवाध्यमेव, निष्पीतसर्वार्थमसंगसंगम् । सर्वज्ञवेद्यं तदवाच्यमेव, सिद्धेऽत्र सूक्ष्माख्यगुणं न्यसामि ||५|| ॐ ह्रीं सूक्ष्मत्वगुणभूषिताय नमः एकत्र सिद्धात्मनि चान्यसिद्धा वसन्त्य-संवाधमनंतं संख्याः । यस्य प्रभावात्सुनयस्थितं तं, सिद्धेऽवगाहाख्य गुणं न्यसामि ॥६॥ ॐ हीं अवमाहनगुणभूषिताय नमः अधोनुपातोऽस्ति यथा शिलादेर्न तूलवद्वायुकृतेरणं च । सिद्धात्मना तेन सुयुक्तिसिद्धं गुणं न्यसामोऽगुरुलध्वभिख्यम् ||७|| ॐ हीं अनुरुलघुगुणभूषिताय नमः भवाग्निशान्त्यै विहितश्रमोऽव्यावाधात्मना यं परिणाममेति । स्वात्मोत्थसौख्यैकनिबंधनं तं सिद्धेऽत्र निर्बाधगुणं न्यसामि ||८|| * हीं अव्यावाधगुणभूषिताय नमः (पुष्पम्) सिद्ध पूजा आहूता इव सिद्धमुक्तिवनितां मुक्तान्यसंगा ययुः । तिष्ठंत्यष्टमभूमिसौधशिखरे सानन्तसौख्याः सदा ॥ साक्षात्कुर्वत एव सर्वमनिशं सालोकलोकं समं । तानद्धेद्ध विशुद्ध सिद्धनिकरानावाहनाधैर्भजे ॥ * मो सिद्धाणं सिद्धपोष्ठिन् अत्र एहि एहि संवौषट् । ॐहीं णमो सिद्धाणं सिद्धपरमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः। ॐ हीं णमो सिद्धाणं सिद्धपरमेष्ठिन् अत्रा मम सन्निहितो भव भव वषट् । [प्रतिष्ठा-प्रदीप] २१०] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy