SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा प्रदीप तृतीय-भाग । सिद्ध प्रतिमा प्रतिष्ठा विधि सिद्धप्रतिष्ठा यदि तत्र योगसंरोधनं पूज्यचतुर्घना कर्माणि संयोज्य चतुः प्रदीपानुत्तारयेत्तत्र शिवोर्ध्व गंतॄन् ॥ तत्राष्टगुणानां पूजा कार्या सम्यक्त्वमुख्यसुविधीनां । अन्यो विधिर्विधेयस्तावानेवात्र गुरुकुलाद् बुद्ध्वा ॥ कर्मदहन मण्डल मांडा जावे। सिद्ध यंत्र (वृहद् व लघु) प्रतिष्ठा में विराजमान करें । पूर्व मन्त्रों से सिद्ध प्रतिमा की आकर शुद्धि करें । आहवानन् ॐ ह्रीं णमो सिद्धाणं सिद्ध परमेष्ठिन् अत्रागच्छ अत्रागच्छ । ॐ ह्रीं णमो सिद्धाणं सिद्ध परमेष्ठिन् अत्र तिष्ठ तिष्ठ । ॐ ह्रीं णमो सिद्धाणं सिद्ध परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् । (सन्निधिकरणं) सिद्ध परमेष्ठी - पूजा करें अस उसा सिद्धाधिपतये नमः इस मन्त्र से तिलक विधि करें (जयसेन प्रतिष्ठा, पृष्ठ ३०७) ॐ ह्रीं सिद्धाधिपतये मुख वस्त्रं ददामीति स्वाहा । (परदा लगावें) ॐ ह्रीं मुखवस्त्रमपनयामि स्वाहा, ॐ ह्रीं सिद्धाधिपतये प्रबुद्धस्व प्रबुद्धस्व ध्यातृजनमनांसि पुनहि पुनीहि (नेत्रोन्मीलन करें) ॐ ह्रीं सिद्धाधिपतितीर्थोदकेनाभिषिंचामीति स्वाहा । (इति तीर्थोदकेन स्नपनम् ) आयुर्द्राघयतु व्रतं दृदयतु व्याधीन्व्यपोहत्वयं । श्रेयांसि प्रगुणीकरोतु वितनोत्वासिंधु शुभ्रं यशः ॥ शत्रून् शातयतु श्रियोभिरमयत्वश्रांतमुन्मुद्रयत्वानंदं भजतां प्रतिष्ठित इह श्रीसिद्धनाथः सताम् ॥ (पुष्पांजलिः) प्राण प्रतिष्ठा, सूरिमन्त्र, केवलज्ञान मन्त्र के पश्चात् सिद्ध भक्ति पाठ, अष्टगुणारोपण करके मातृका मन्त्र ॐ अ आ से श ष स ह सिद्धचक्राधिपतयेनमः । इसका १०८ बार जाप करें । [ प्रतिष्ठा प्रदीप ] Jain Education International 2010_05 For Private & Personal Use Only [ २०९ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy