SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ (३) अशोकवसु दलैाप्तं, कनत्कांचन भासुरम् । सौवृतं सर्वतोभद्रंकुंभ पद्म दधाम्यहम् ।। ॐ ह्रीं पर ब्रह्म मंदिरोपरि कल्याणकलश स्थापनार्थं चक्रिकोपरि हेमपद्माधिरोहणं कुर्मः । हे जातरूपावृत षोडषदलालंकृत पद्मपीठ अन जिनेन्द्र भवनोपरि नित्योत्सर्वार्थ चिरं तिष्ठ तिष्ठ इति तृतीय स्थाने कुंभ पद्माधिरोहणम्। (४) वृत्तास्थूला सुशोभिता, नानारत्नैः समर्चिता । ___चक्रवच्चक्रिकारम्या, स्थाप्या कुंभाधिरोहणे ॥ ॐ ह्रीं पर ब्रह्मणे नमः जिनेन्द्रमन्दिरोपरि कुंभाधिरोहणे कुंभपद्मोपरि चतुर्थस्थाने हिरण्यरूपा चक्रिका विधेया। हे तपनीय प्रभाभासुरे चक्रिके अत्र जिनेश मंदिरोपरि कलश प्रतिष्ठापन विधौ जगतां विघ्नविनाशनार्थं चिरं तिष्ठ तिष्ठ इति चतुर्थस्थाने चक्रिका स्थापनम् । (५) वैडूर्यादि सुदीप्तरत्न रचिता भागेय रूपा शुभा । सौवर्णादिगुणान्विता, सुविधिना निर्मापिता मंजुला ॥ ॐ हीं पर ब्रह्म मंदिरोपरि मंगलकलश स्थिति करणार्थं चक्रिकोपरि पंचम स्थाने हेमकुंभस्थाल्यावरोहणं कुर्मः । हे कुंभ स्थालि अत्र जिनेन्द्र भवनोपरि नित्योत्सवार्थ चिरं तिष्ठ तिष्ठ इति चक्रिकोपरि पंचमस्थाने हेम कुंभ स्थाल्यधिरोहणम्। (६) भव्यात्मनां सकल विघ्न निवारणाय । श्रीमज्जिनेन्द्र भवनस्य शिरः प्रदेशे ॥ ___षष्ठे स्थले कनककुंभ सुचूलिकां च । संस्थापये परममंगल हेतु रूपाम् ।। ॐ हीं पर ब्रह्म मंदिरोपरिक्षेत्रे कल्याण कलशारोहणार्थं स्थाल्याः उपरितन भागे चामीकरमय चक्रिकाधिरोहणं कुर्मः । है चामीकरमय चक्रिके अत्र जिनेन्द्र भवनोपरि नित्योत्सवार्थं चिरं तिष्ठ तिष्ठ। (इति चक्रिका स्थापनम्) (७) व्योम्नि स्थापन लालसैक निपुणा मेरुरिवस्पर्धिधनी । प्रोन्नत्वेन विदूरदर्शनतया प्राप्तास्ति सौवर्णिकी ।। ज्योतिर्देव गतिस्खलं त्यवपि रुचाभास्वद्विभाव्यो मणिः । स्थाप्या कुंभ सुचूलिका जिन गृहे देवालयस्योपरि ॥ ॐ ह्रीं पर ब्रह्म मंदिर शिखरोपरि परम मंगलकलशारोहणार्थं चक्रिकोपरि सप्तमस्थाने शातकुंभमय चूलिकारोहणम्। हे चामीकरमयमूर्ते कलशाय निवासिनि अत्र जिनगृहोपरि कलश शिरः प्रदेशे सर्वजनानां शान्तिं सिद्धिं तुष्टिं पुष्टिं योग क्षेमादि सिद्धयर्थं आकल्पं चिरं तिष्ठ तिष्ठ स्थिरी भव भव इत्यनेन चूलिका स्थापनीया। नाभेयप्रमुखा सु पुण्यजनकाः सिद्धालये संस्थिताः । सिद्धश्चाष्ट गुणैर्महर्षिपतयः सत्सूरयोऽभ्यर्चिताः ।। जीवाजीव विवेचनैक मनसः संपाठकाः साधवः । ब्रह्मज्ञान परायणाश्च गुरवः सिद्धिं प्रयच्छन्तु नः॥ इत्याशीर्वादः [प्रतिष्ठा-प्रदीप] [ १२५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy