SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जलगन्धाक्षतैः पुष्पैश्चरुदीपसुधूपकैः । फलैर(महापूतैरहत्सिद्धमुनीन् यजे ॥९॥ ॐ ह्रीं अर्हत्सिद्धाचार्योपाध्याय सर्वसाधुभ्योऽर्घ्यम्। ॐ ह्रीं सर्वज्ञाः प्रिलोकेशाखिालोकमहितालिालोकमध्ये तीर्थकरा भगवन्तोऽर्हन्तः परमवृषभादयो भुवनायजानां तेजः प्रतापबलवीर्यलक्ष्मीभाग्यसौभाग्यकर भवन्तु | ह्रां ह्रीं हूं हौं हः अजरामरा भवन्तु सर्वशान्तिं तुष्टिं पुष्टिं च कुर्वन्तु स्वाहा। (पुष्पांजलि) (१) ॐ हीं षोडश जिनालयोभासित सुदर्शन मेरु संबंधि चूलिकायै अय॑म् । (२) ॐ हीं षोडश जिनालयोभासित विजय मेरु संबंधि चूलिकायै अर्घ्यम् । (३) ॐ ह्रीं षोडश जिनालयोभासित अचल मेरु संबंधि चूलिकायै अय॑म् । (४) ॐ ह्रीं षोडश जिनालयोभासित मन्दर मेल संबंधि चूलिकायै अर्घ्यम् । (५) ॐ ह्रीं षोडश जिनालयोभासित विद्युतमाली मेल संबंधि चूलिकायै अय॑म् । (६) ॐ ह्रां ही हं सः स्वाहा । ॐ स्वस्ति स्वस्ति जीव जीव नंद नंद वर्धस्व वर्धस्व विजयस्व विजयस्व अनुसाधि अनुसाधि पुनीहि पुनीहि पुण्याहं पुण्याहं मांगल्यं मांगल्यं जय जय | (पुष्पांजलिः) (७) ॐ हूं धूं फट् इत्यादि मंत्र बोलकर पुष्पांजलि क्षेपण करें। (सिद्ध भक्तिपाठ करें) पूत मृद कुंकुम वृक्षत्वगादि क्वाथ हस्तया । सन्माय॑ प्रोक्ष्यलेप्यासौ स्नातालंकृत कन्यया ।। ॐ ह्रीं क्वायन कलश स्नपनं करोमि। कंकौलैलाजातिपत्र लवंगा श्री खंडोर कुष्टसिद्धार्थदौर्वाः । सर्वोषध्यावासितै तीर्थं कुंभोद्गीर्णैः स्नापयेतीर्थकुंभान् । ॐ ह्रीं सर्वोषधिना कलश स्नपनं करोमि | सुरापगासुतीर्थेभ्यः उद्भवैः वारिसंचयैः । प्रक्षालयामि सत्कुंभं तीर्थकृद्भवने स्थितम् । ॐ हीं शुद्धजलेन कलश स्तपनं करोमि । गंगाद्युत्तमतीर्थानां वारिभिः कलशस्थितैः । जिनेन्द्र भवने शंकु कलशं प्रक्षालयाम्यहम् ॥ ॐ ह्रीं श्रृंगारादि जलेन कलश प्रक्षालनं करोमि | पूज्यपूज्या विशेषेण गोशीर्षण हृतालिना । देवदेवस्य सेवायै कलशं चर्चयेऽधुना ॥ (इति चन्दन लेपः) [प्रतिष्ठा-प्रदीप] [१२३ ___JainEducation International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy