SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (८) आठवें वलय में स्थापित साधु परमेष्ठी के २८ गुणों की पूजा जीवाजीवद्विरधिकरणव्याप्तदोषव्युदासात् सूक्ष्मस्थूलव्यवहृतिहतेः सर्वथात्यागभावात् । मूर्धन्यासं सकलविरतिं संदधानान्मुनींद्रा-नाहिंसाख्यव्रतपरिवृतान् पूजये भावशुद्ध्या ॥१९४।। नाराच छंद भाषा तजे सु रागद्वेष भाव शुद्ध भाव धारते, परम स्वरूप आपका समाधि से विचारते ।। करें दया सुप्राणि जंतु चर अचर बचावते, जजों यती महान प्राणिरक्ष व्रत निभावते ।। ॐ ह्रीं अहिंसामहावतधारकसाधुपरमेष्ठिभ्योऽय॑म् निर्वपामीति स्वाहा। मिथ्याभाषासकलविगमात् प्राप्तवाक्शुद्धयुपेतान् स्याद्वादेशान् विविधसनयैर्धर्ममार्गप्रकाशम् । संकुर्वाणानतिचरणधीदूरगानात्मसंवित्-सम्राज्जस्तांश्चरुफलगणैः पूजयाम्यध्वरेऽस्मिन् ॥१९५|| भाषा- असत्य सर्व त्याग वाक् शुद्धता प्रचारते, जिनागमानुकूल तत्त्व सत्त्य सत्त्य धारते । अनेक नय प्रकार से वचन विरोध टारते, जजों यती महान सत्यव्रत सदा सम्हारते ।। ॐ ह्रीं अनृतपरित्यागमहतधारकसाधुपरमेष्ठिभ्योऽयम् निर्वपामीति स्वाहा। आकर्तव्ये (ध्वनि?) शिवपदगृहे रंतुकामाः पृथकत्वं देहात्मीयं करगतमिवाध्यक्षमादर्शयंतः। __प्राणग्राहं तृणमपि परैरप्रदत्तं त्यजंत-स्त्रायंतां मां चरणवरिवस्याप्रशक्तं मुनींद्राः ॥१९६।। भाषा- अचौर्यव्रत महान धार शौच भाव भावते, न लेत है अदत्ततृण जलादि राग भावते । सुतृप्त हैं महान आत्मजन्य सौख्य पावते, जजों यती सदा सुज्ञान ध्यान मन रमावते | ॐ ही अचौर्यमहतधारकसाधुपरमेष्ठिभ्योऽय॑म् निर्वपामीति स्वाहा । तिर्यग्मामरगतिगता याः स्त्रियः काष्ठचित्रा-लेप्याश्मान्याश्चिदचिदुदधिस्थास्तवस्तास्त्रियोगं । स्वप्ने जाग्रद्दिशि कतिचिदप्यर्तिमुद्राः स्मरंतो (?) ये वै शीलं परिदृढमगुस्तान्यजेऽहं त्रिशुद्धया ॥१९७|| भाषा- सु ब्रह्मचर्य व्रत महान धार शील पालते, न काष्ठमय कलत्र देव भामनी विचारते । मनुष्यणी सु पशुतिया कभी न मन रमावते, जजों यती न स्वप्नमाहिं शीलको गमावते || ॐ ही ब्रह्मचर्यमहाव्रतधारकसाधुपरमेष्ठिभ्योऽय॑म् निर्वपामीति स्वाहा। रागद्वेषधभिकृतपरावृत्तदोषांतरंगा ये बाह्या अप्युदितदशधा ते ह्यकिंचन्यभावात् । नापि स्थैर्य दधुरुरुगुणाग्राहिणी स्वांतमध्ये ग्रंथा येषां चरणधरणिं पूजयाम्यादरेण ||१९८॥ भाषा- न रागद्वेष आदि अंतरंग संग धारते, न क्षेत्र आदि बाह्य संग रंक भी सम्हारते । धरें सुसाम्यभाव आय पर पृथक् विचारते, जजों यती ममत्त्व हीन साम्यता प्रचारते ॥ ॐ हीं परिग्रहत्यागवतधारकसाधुपरमेष्ठिभ्योऽय॑म् निर्वपामीति स्वाहा। ईपिंथास्तिमितचकितस्तब्धदृष्टिप्रयोगा-भावाच्छुद्धोयुगमितधरालोकनेनापि येषां । वर्षाकालावनियवसभूजंतुजातिं विहाय तीर्थश्रेयोगुरुनतिवशाद् गच्छतोऽर्चे यतींद्रान् ।।१९९।। ८८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy