SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ शुभपार्श्वजिनेश्वरपादभुवां रजसां श्रयतः कमलाततयः । कति नाम भवंति न यज्ञभुवि नयितुं महयामि महध्वनिभिः ।।६७॥ भाषा- जिन चरणा रज सिर दीनी, लक्ष्मी अनुपम कर कीनी । है धन्य सुपारश नाथा, हम छोड़े नहिं जग साथा || ॐ हीं सुपार्श्वनाथ जिनाय अर्घ्यम् निर्वपामीति स्वाहा।। __ मनसा परिचिंत्य विधुः स्वरसात् मम कांतिहृतिर्जिनदेहघृणेः । __ इति पादभुवं श्रितवानिव तं जिनचंद्रपदांबुजमाश्रयत ।।६८॥ भाषा- शशि तुम लषि उत्तम जगमें, आया वसने तव पगमें । हम शरण गही जिन चरणा, चंद्रप्रभ भवतम हरणा ।। ॐ हीं चंद्रप्रभ जिनाय अर्घ्यम् निर्वपामीति स्वाहा। __ सुमदंतजिनं नवमं सुविधीतिपराहमखंडमनंगहरं । शुचिदेहततिप्रसरं प्रणुतात् सलिलादिगणैर्यजतां विधिना ||६९|| भाषा- तुम पुष्पदंत जितकामी, है नाम सुविधि अभिरामी । वंदूं तेरे जुग चरणा, जासे हो शिवतिय वरणा || ॐ ह्रीं पुष्पदंत जिनाय अर्घ्यम् निर्वपामीति स्वाहा। शीतं सुखं लाति सदा सुजीवान्। तं शीतलं प्रणिगदंति यतीश्वराद्याः ॥ तं शीतलं श्रयत भव्यजना हि भक्त्या| यस्याश्रयेण भवतीहममापि सौख्यं ॥७०।। भाषा- श्री शीतलनाथ अकामी, शिव लक्ष्मीवर अभिरामी । शीतल कर भव आतापा, पूजूं हर मम संतापा ।। ॐ हीं शीतलनाथ जिनाय अर्घ्यम् निर्वपामीति स्वाहा। श्रेयोजिनस्थ चरणौ परिधार्य चित्ते संसारपंचतयदुर्भमणव्यपायः । श्रेयोऽर्थिनां भवति तत्कृतये मयाऽपि संपूज्यते यजनसद्विधिषु प्रशस्य ॥७१॥ भाषा- श्रेयांस जिना जुग चरणा, चित धारूं मंगल करणा । परिवर्तन पंच विनाशे, पूजनते ज्ञान प्रकाशे ॥ ॐ ह्रीं श्रेयांसनाथ जिनाय अर्घ्यम् निर्वपामीति स्वाहा। इक्ष्वाकुवंशतिलको वसुपूज्यराजा यज्जन्मजातकविधौ हरिणार्चितोऽभृत् । तद्वासुपुज्यजिनपार्चनया पुनीतः स्यामद्य तत्प्रतिकृतिं चरुभिर्यजामि ।।७२।। भाषा- इक्ष्वाकु सुवंश सुहाया, वसुपूज्य तनय प्रगटाया । इन्द्रादिक सेवा कीनी, हम पूजें जिनगुण चीन्हीं ।। ॐ ह्रीं वासुपूज्य जिनाय अय॑म् निर्वपामीति स्वाहा। कांपिल्यनाथकृतवर्मगृहावतारं श्यामाजयाहजननीसुखदं नमामि । कोलध्वजं विमलमीश्वरमध्वरेऽस्मिन्नर्चे द्विरुक्तमलहापनकर्मसिद्ध्यै ॥७३।। [प्रतिष्ठा-प्रदीप] [६७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy