SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २८ 10 पुरातनप्रबन्धसङ्घहे (७७) आः कण्ठशोषपरिपोषफलप्रमाणो व्याख्याश्रमो मयि बभूव गुरोर्जनस्य । __ एवंविधान्यपि विडम्बनविड्वराणि यच्छासनस्य हहहा ! मसृणः सृणोमि ॥ दुर्वादिचक्रगजसंयमनाङ्कुशश्रीः श्वेताम्बराभ्युदयमङ्गलबालदूर्वा । श्रीदेवसूरिसुगुरोभृकुटिर्ललाटपट्टे स्थितिं व्यतनुत प्रथमावतारम् ॥ 5 तदनु नयसारभट्टमाहूय प्रेषितः । स दिगम्बराये गत्वा जगौ(७८) दिगम्बरशिरोमणे! गुणपराङ्मुखो मारम भूर्गुणग्रहफलं हि तत् वसति पङ्कजे यद्रसः। ततस्त्यज मदं कुरु प्रशमसंयतान् खान् गुणान् दमो हि मुनिभूषणं सच भवेत् मदोव्यत्यये। (७९) नामाकं हृदि दर्पसर्पगरलोद्गाराः स्थिति तन्वते न्यत्कारं च न शासनस्य कलयाऽप्यालोकितुं शिक्षिताः। तत्तूर्ण समुपैहि सिद्धनृपतेरग्रे हरिष्यामहे तीक्ष्णैर्युक्तिमहौषधव्यतिकरैस्त्वत्तुण्डकण्डूं वयम् ॥ यदि तव वादेच्छा तत् श्रीपत्तने व्रज । तत्रावयोर्वादः । इत एकदा माणिक्यं दृष्ट्वा दिगम्बर आह__ (८०) श्वेताम्बराः कलितकम्बलयष्टयोऽमी गोपालतामविकलां मुनयो वहन्ति । उच्छृङ्खलं विचरतां भुवि निर्गुणत्वात् युष्मादृशामनडहां परिरक्षणाय ॥ ____15 (८१) तथा नग्ननिरुद्धा तरुणीजनस्य यन्मुक्तिरत्नप्रकटं रहस्यम् ।। तत्कि वृथा ककेशतकेकेली तवाभिलाषोऽयमनर्थमूलः॥ इतः स शकुनैर्वार्यमाणोऽपि श्रीपत्तनं प्रति चचाल । पूर्व सम्मुखा क्षुत् जज्ञे, बिडाली दृष्टा उत्तरिता च, कृष्णसर्पः सावडू जगाम । एवं शकुनैर्वार्यमाणोऽपि पत्तने गतः। नृपद्वारे प(ख)डपानीयं चिक्षेप । देव ! मया सह वादः कार्यताम् । अहं सिद्धचक्रवर्तीति विरुदं न सहे । विवेकबृहस्पतिर्जरत्रेति च नरसमुद्रं पत्तनं च-एतानहं 20 न मन्ये । विद्वांस आहूयोक्ताः । देव! न स कोऽप्यस्ति पुरे योऽनेन सह वादं कुरुते । तैस्सर्वैरप्युक्तम्-देव! देवाचार्यान् विना कस्यापि शक्तिर्नास्ति अमुं जेतुम् । तदनु नृपेणाहूय श्रीसङ्घो भणितः-यत्तथा कुरुत यथा श्रीदेवाचार्याः कर्णावत्याः समायान्ति । श्रीसद्धेन विज्ञप्तिका प्रहिता, आप्तपुरुषाश्चानेतुम् । तैः खरूपमर्पितम् । (८२) तत्र-गुणचन्द्रजयांजनतः प्रवादिनक्राकुले भवाम्भोधौ । त्वं वत्स कर्णधारो जिनशासनयानपात्रस्य । (८३) देवाचार्यबलात् युक्तः शासनस्य 'किलाहताम् । प्रभावनासरोजाक्ष्याः पाणिग्रहमहोत्सवः ।। स्वरूपं विलोक्य शुभदिने शुभशकुनानुकूल्यात्पत्तनोपरि चेलुः । (८४) नयन विषयं यातश्चाषः श्रुतं शिखिशब्दितं विषमहरिणश्रेणी हर्षात् प्रदक्षिणमागता। तुहिनकिरणक्षेत्रे भानुर्महोदयमाश्रितः प्रकृतिमृदुलो वायुः पृष्ठानुगश्च व्यजृम्भत ॥ क्रमेण पत्तने प्राप्ताः । नृपेण प्रवेशोत्सवः कारितः। कुमुदचन्द्रेण लश्चां दत्त्वा बारही परावर्तिता । भाण्डागारिककपर्दिनं विना शल्यहस्तं बाहुकनामानं मन्त्रीश्वरं बाहुडदेवं च विना । तदा कुमुदचन्द्रेण नृपस्य मातुर्म 1 पक्षे बृहस्पतिबलात् (-टिप्पणी)। 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy