SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मानतुङ्गाचार्यप्रबन्धः। (३५) इयं कटी मत्तगजेन्द्रगामिनी०॥ (३६) लक्ष्मीर्यास्यति गोविन्दे ॥ ___ मुझे धृते राजपुत्रीवाक्यम्-'चिन्तामिमां वहसि किं गजयूथनाथ ॥ सिन्धुलवाक्यानि-(३७) अद्धां अद्धां नयणला जइ मुं मुंज न लिंत । सत्तइ सायर सधर धर महि सिंधलु भजंत ॥ (३८) पञ्चाशत्पश्चवर्षाणि षण्मासाश्च दिनत्रयम् । ॥ इति मुञ्जराजप्रबन्धः॥ ६. श्रीमानतुझाचार्यप्रबन्धः (B. Be.) (३९) प्रभोः श्रीमानतुङ्गस्य देशनायां रदत्विषः । जयन्ति ज्ञानपाथोधिशारदेन्दुसहोदराः॥ ६२४) वाणारयां हर्षो राजा। तत्र ब्रह्मक्षत्रियो धनदेवः श्रेष्ठी ।मानतुङ्गःसुतः। सोऽन्यदा दिगम्बरचैसे जिनं नत्वा गुरुपादान्ते गतः। प्रतिबोध्य दीक्षितः । चारुकीर्ति म । स्त्रीमुक्ति केवलिभुक्तिर्न मन्यते । दिगम्बरत्वं 10 दुष्करं कुर्वन् भगिनीपतिलक्ष्मीधरेण सगौरवं निमंत्रितो गृहमायातः । अशुद्धेर्यावत् कमंडलुजलेनाचमनं गृह्णाति, तावद् भगिन्या श्वेताम्बरभक्तया पूतरानालोक्य तद्वतं निन्दयित्वा श्वेताम्बराणां पञ्चसमित्यादि स्तुत्वा प्रतिबोध्य कथितम्-समायातान् जैनाचार्यान् मेलयिष्यामि । परमिदं पयो यसाजलाशयादानीतं तसिन्नेव क्षिप । यथान्यान्यजलसंपर्कात् पूतरका न म्रियं[ते] । अन्यदा श्रीअजितसिंहसूरीणामागमने गङ्गातीरोद्याने भगिन्या कथिते मानतुङ्गः पूर्वर्षिसामाचारीश्रवणात् तदीक्षां गृहीत्वा समग्रसिद्धान्तमधीत्य गुरुभिर्दत्तमरिपदः सुललित-15 काव्यकर्ता बभूव । ६२५) इतश्च तत्र पुरि मूर्तीब्रह्मा मयूरो नाम महाकविरस्ति । तस्य श्रीनाम्नी पुत्री रूपवती । (४०) पङ्के पङ्कजमुज्झितं कुवलयं चापारनीरे हदे बिम्बी चापि वृतेबहिः प्रकटिता क्षिप्तः शशी चाम्बरे । यस्याः पाणिविलोचनाधरमुखान् वीक्ष्य खसृष्टिं विधि 20 ___ रुद्विष्टेव पुरातनी समभवदेवाद्विधा येहताम् ॥ तदनुरूपं बाणनामानं कविमुद्वाहिता । ततः श्रीहर्षस्य भेटयित्वा तस्य धान्यादि पृथक् धवलगृहं च कारितम् । अन्यदा बाणपत्नी सञ्जातकलहा पिगृहं गता । बाणेनागत्य प्रदोषेऽनुकूलयितुमारब्धा । (४१) मानं मुञ्च खामिनि शत्रु जगतो विनाशितखार्थम् । सेवक-कामुकपरभवसुखेच्छवो नावलेपभृतः॥ अमानिते पण्डितं गृहाद् बहिः प्रेषयित्वा सखी तां जगाद । तथापि न मानयति । उक्तं च(४२) लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः। परित्यक्तं सर्व हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विमृज कठिने मानमधुना ॥ सख्या बहिरागत्य कथिते विभातसमये बाणेन गत्वा(४३) गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव। 30 प्रणामान्तो मानस्तदपि न जहासि मानमधुना कुचप्रत्यासत्त्या हृदयमपि ते सुभु कठिनम् ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy