SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३४ पुरातनप्रबन्धसङ्ग्रहे (४३९) सम्पत्ती नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्रये दानमित्यल्पमपि लाभाय कथ्यते ॥ दानं दरिद्रस्य० ॥ निगर्वा जाता ॥ श्रीमयणल्लदेवीयात्राप्रवन्धः॥ 10 F३२५) श्रीसिद्धराजः सागरकण्ठवर्ती । चारणौ(४४०) को जाणइ नरनाह चित्तु तुहालउं चक्कवइ । लहु लंकह लेवाह मग्गु निहालइ करणउत्तु ॥ 5 (४४१) धाई धोया पाय जेसल ! जलनिहि ताहिला। पइं लइया सविराय इकु विभिषणु मिल्हि मुहु॥ F३२६) छलान्वेषिणं मालवाधीशमागतं याचितेशयात्रापुण्यं तद्दानेन सान्तूः परामुखीचकार । आगतभूपकोपे तत्पुण्यं मया तव दत्तमिति बोधितः । (४४२) यस्यो-तिलकस्य निर्मलयशःसन्दोहसन्दोहितां सामग्रीमवलोक्य लोलनयनः कैलासशैले वसन् । कास्थीनि क वृषः क निर्जरनदी केन्दुः क भोगिप्रभुः पप्रच्छेति शिवां समाधिविगमे देवः शिवः साद्भुतम् ॥ (४४३) मर्निद्रादरिद्रैः कुरुभिरुरुभयैः सोपलिङ्गैः कलिङ्गै रङ्गैरुत्सृष्टरडैरवगणितवनुर्दण्डतूणैश्च हूणैः। सुमैः शौण्डीर्यजिखैरनुसुतविभवारण्यवाटैर्विराटै ाटैः विद्यल्ललाटैरजनि गजघटाभोगरुद्धेऽस्य युद्धे ॥ (४४४) मुद्गानुद्गतमुद्गरानुरुगदाघातोद्धतान् व्यन्तरान् वेतालानतुलानलाभविकटान झोटिङ्गचेटानपि । जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं बद्धवा बर्बरमुर्वरापतिरसौ चक्रे चिरात्किङ्करम् ॥ ॥ श्रीजयसिंहप्रबन्धाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy