SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्. १. प्रबन्धचिन्तामणिगुम्फितकतिपयप्रबन्धसंक्षेपः । १२१ ६२८२) परोन्नत्या राज्ञोक्तः श्रीमानतुङ्गसूरिरात्मानमापाद [ ४४] शृङ्खलाबद्धं कारयित्वा प्रति काव्यं शृङ्खलाभङ्गः । इत्थं प्रभावना । श्रीमानतुङ्गाचार्यप्रबन्धः । (३७३) उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तमयं गतः ॥ (३७४) लोकः पृच्छति मे वार्ता शरीरे कुशलं तव । कुतः कुशलमस्माकं आयुर्याति दिने दिने ॥ (३७५) श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् । मृत्युर्न हि प्रतीक्षेत कृतं चास्य न वा कृतम् ॥ 5 (३७६) मृतो मृत्युर्जरा जीर्णा विपन्ना किं विपत्तयः । व्याधयो व्याधिताः किन्नु हृप्यन्ति यदमी जनाः ॥ ॥ श्रीहर्षस्यानित्यता श्लोक ४ प्रबन्धः ॥ ६२८४) अन्यदा निशि वीर० 10000 ९२८३) श्रीभोजो भीमं प्रति वस्तु ४ । वेश्यया स्पृष्टः पटहः । गणिका १, तपस्वी २, दानेश्वर ३, धूतकार ४ - इति वेश्योक्तम् । श्रीभीमो भोजं प्रति प्रा० । वस्तुचतुष्टयप्रबन्धः । -- (३७७) माणसणा (डा) दस दस दसा सुणीइ लोअपसिद्ध । मह कंतह इक्क ज दसा अवर ति चोरिहिं लिद्ध ॥ प्रातः कृपयानीय प्रत्येकं लक्षमूल्यं बीजपूरद्वयं प्रच्छन्नं दत्तम् । तेन तत् स्वरूपमज्ञात्वा पत्रशाकाट्टे । तेनायज्ञाते कस्यापि भेटार्थम् । तेन श्रीभोजाय । Jain Education International (३७८) वेलामहल्लकल्लोलपिल्लियं जइ वि गिरिन ईपत्तं । अणुसरह मग्गलग्गं पुणोवि रयणायरे रयणं ॥ परेषामदशाः । यतः (३७९) प्रीणिताशेषविश्वासु वर्षाखपि पयोलवम् । नाप्नुयाच्चातको नूनं नालभ्यं लभ्यते क्वचित् ॥ (३८०) सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । पुराकृतं कर्म तदेव भुज्यते शरीर हे निस्तर यत्त्वया कृतम् ॥ + टिप्पन्याम् - पुरा मयूर - बाणाख्यौ भावुकशालकौ राजमान्यौ । बाणः स्वभगिनीमिलनाय ययौ । मयूरेण निशि तामनुनीयमानामशृणोत् । 'गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोऽयं निद्वावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो.... भूयो भूयः पठन् बाणः कुचप्रत्यासत्या हृदयमपि ते चंडि ! कठिनम् ॥' सा लज्जिता, कुष्ठी भवेति शशाप बन्धुम् । शीतत नृप। ये मयूरेण बरकोढीति सोपहासमूचे । तेन खादिराङ्गारकुण्डोपरि सिक्ककं विधाय प्रतिकाव्यं सिक्ककपदं क्षुरिकया छिन्दन् पंचभिः काव्यैर्निरालम्बः, सूर्यप्रसादात् पुनर्नवो देहः । राज्ञो विस्मयः । मयूरस्तदीया पादौ पाणीच छित्वा षष्ठेऽक्षरे भवानीप्रसादेन नवौ पाणी पादौ च जातौ । तयोर्महिमा वादश्च । राजादेशात् काश्मीरं प्रति चेलतुः । सरस्वत्यादेशेन जिताजितनिर्णये जितस्य पुस्तकानि अग्नौ ज्वाल्यानि इति प्रतिज्ञा । धारासमीपे - रे रे शाटकमलनिर्धाटक ! नगरे का वार्ता ? । अश्वावहं० ॥ लोहकार० - मृतका यत्र० ॥ कुलाललिकया- पर्वताग्रे० ॥ नापितस्य - जलनाडी पत्थरि० ॥ चित्रकरस्य विहितानिर्विषा० ॥ सरस्वती पुरे देव्या समस्यार्पिता - 'शतचन्द्रं नभस्तलं ।' 'दृष्टं चाणूरमल्लेन' । बाणेन शीघ्रं - दामोदरकराघात विह्वली कृतचेतसा दृष्टं० ॥ मयूरस्य सूर्यसान्निध्यात् पुस्तकेष्वदग्धेषु द्वयोर्मानम् । शिवशासनं विनाऽन्यत्र कास्तीशी शक्तिस्ततो...... चाहूताः श्रीमानतुङ्गाचार्याः । पु० प्र० स० 16 For Private & Personal Use Only 10 15 20 www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy