SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 5 15 .१२० पुना राजप्रश्नः - यूपं कृत्वा० । (३६६) सत्यं यूपं तपो ह्यग्निः कर्माणि समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ॥ - इति शुकसंवादादर्हद्धर्माभिमुखो राजा । ९२७७) अन्यदा सरस्वतीकण्ठाभरणप्रासादे खत्तके रत्या सह हस्ततालदानपूर्व स्मरं मूर्तिमन्तमालोक्य हासायोक्तः पण्डितः प्राह 10 (३६७) स एष भुवनत्रयप्रथितसंयमः शंकरो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । ade the निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ (३६८) पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अङ्कुरित इव मनोभूर्यस्मिन् भस्मावशेषोऽपि ॥ 25 पुरातनप्रबन्धसङ्ग्रहे. (३६५) नाहं स्वर्गफलोपभोग [तृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गं यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥] 30 इत्यादिना प्रीतो नृपः । ९२७८) यानवणिग्मदनमयपट्टिकायां प्रशस्तिकाव्यानि । नृपोक्तः स आह । नीरधौ शिवायतने, मदनपट्टिकां नियोज्येयं प्रशस्तिः । 1 हरशिरसि शिरांसि यानि रेजुर्हरिहरितानि लुठन्ति गृध्रपादैः ॥ 20. चेद्विसंवादस्ततः कवित्वनियमः । राजा तदैव यानानि नीरधौ । तथैव कृते षण्मासैः काव्यार्द्धम् । (६२७९) तिलकमञ्जरीग्रन्थे वाच्यमानेऽधः कच्चोलम् | [ मामत्र कथानायकं, विनीता स्थाने अवन्ती, शकावतारपदे महाकालं कुर्वन् यद्याचसे तत्तुभ्यं ददामीति । ] (३७०) दोमुहय निरक्खर लोहमइय नाराय तुज्झ किं भणिमो । जाहिं समं कणयं तुलंतु न गओसि पायालं ॥ (३६९) अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । सर्वैरपि पण्डितैरस्योत्तरार्द्धे पूर्यमाणे विसंवदति नृपोक्तो धनपाल : राज्ञा दग्धा कोपात् सा प्रतिः । सुतासान्निध्यात् पुनरुद्धरिता । ६२८०) क्वापि पर्वणि स्नानव्यग्रे लोके अलब्धभिक्षो भार्याताडितो विप्रो राजनरैः सभानीतः । राजोक्तः(३७१) अंबा तुष्यति न मया न [ लुषया सापि नाम्वया न मया । अहमपि न तया न तथा वद राजन् ! कस्य दोषोऽयम् ॥ ] सर्वपण्डितानवबोधे खबुद्ध्या राजा ज्ञात्वा लक्षत्रयी प्रसादीकृता । कलहमूलं दारिद्र्यमेव । ९२८१) अन्यदा सर्वदर्शनमुक्तिमार्गे पृष्टे षण्मासावधौ निशि श्रीशारदा नृपं प्रति- 'श्रोतव्यः सौगतो ० ।' लोकमिमं राज्ञे दर्शनिभ्यश्च समादिश्य तिरोहिता । (३७२) अहिंसालक्षणो धर्मो मान्या देवी सरखती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy