SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पुरातनप्रबन्धसङ्ग्रहे ४०. पृथ्वीराजप्रबन्धः (B. P . ) ९ १९९) यथा - शाकंभरीपूर्या चाहमानान्वये श्रीसोमेश्वरो नृपस्तस्य तनूजः पृथ्वीराजः, तद्राता यशोराजः । तस्य शल्यहस्तः श्रीमालज्ञातीयः प्रतापसिंहः, मन्त्री कईबासः । तयोरुभयोः परस्परं विरोधः । स राजा पृथ्वीराजो' योगिनीपुरे राज्यं करोति । तस्य धवलगृहद्वारे न्यायघण्टाऽस्ति । स महाबलवान्, धनुर्भृतां धुरीणो नृपः । यशोराजस्तु 5 आशीनगरे कुमारभुक्तावस्ति । तस्य वाराणस्याधिपतिना श्रीजयचन्देन सह वैरम् । एकदा गर्जनकात् तुरंष्काधिपतिः पृथ्वीराजेन सह वैरं वहन् योगिनी पुरोपरि चचाल । पृथ्वीराजस्यामात्यो दाहिमाज्ञातीयः कईबासनामा मीश्वरोऽस्ति । तस्यानुमत्या नृपस्तुरङ्गमलक्षद्वयमादाय, गजानां पञ्चशत्या सम्मुखश्चलितः । तुरष्कसैन्येन सह युद्धं जातम् । भग्नं शाकसैन्यम् । सुरत्राणो जीवन गृहीतः । स्वर्णनिगडे क्षित्वा योगिनीपुरे समानीय मातुर्वचसा मुक्तः । एवं वार ७ बद्ध्वा बद्धा मुक्तः, करदव कृतः । प्रतापसिंहः करमुद्ग्राहयितुं याति गर्जनके । एकदा 10 मशीतिं विलोकितुं गतस्तत्र स्वर्णटङ्ककलक्षं दुर्वेसादीनां ददौ । मत्रिणा नृपायाभिदधे - देव ! गर्जनकद्रव्येण निर्वाहः स्यात् । स तु इत्थं विद्रवति । राज्ञा पृष्टम् । तेनोक्तम् - देवस्य तदा ग्रहवैषम्यं मत्वा मया धर्म्मव्ययः कृतः । ज्योतिर्विदः पृष्टाः । तैस्तु कष्टमुक्तम् । इतः शल्यहस्तो नृपस्य कर्णे विलग्नः - यदेष मन्त्री वारं २ तुरुष्कानानयति । नृपो रुष्टः । तद्वचसा मत्रिणं हन्तुं बुद्धिमकरोत् । इतः रात्रौ सर्वावसरादुत्थिते मत्रिणि प्रतोलीद्वारानिःसृते राज्ञा दीपिकाभिज्ञानेन वाणं मुक्तम् । तन्मत्रिणः कक्षान्तरे भूत्वा दीपधरस्य करे लग्नम् | दीपिका 15 कराच्युता । कलकले जाते नृपेण पृष्टम् - रे किमिदम् ? | देव ! मत्रिणः घातकेन बाणमुक्तम् । रे ! मन्त्री जीवति ? देव ! कुशलम् । इतः पाश्चात्ययामिन्यां चन्दबलिद्दिको द्वारभट्टो नृपं प्राह ८६ 20 25 5 (२७५) इक्कु बाणु पहुवीसु जु पई कइंबासह मुक्कओं, उर भिंतर खडहडिउ धीर कक्वंतरि चुक्कउ । बीअं करि संधी भंमइ सूमेसरनंदण ! एहु सु गडि दाहिमओं खणइ खुद्दइ सईभरिवणु । फुड छंडि न जाइ इहु लुब्भिउ वारइ पलकउ खल गुलह, नं जाणउं चंदवलद्दिउ किं न वि छुट्टइ इह फलह ॥ (२७६) अगहु म गहि दाहिमओं रिपुरायखयंकरु, नृपेण भेदभयात् अन्धार्यां क्षेपितः । आद्यौ प्रहरिकसमये मं ( ?) सर्वावसरे मन्त्री समायातः । विसूत्रितः । 30 भट्टो निष्कासितः । तेनोक्तम्- देव ! पुनर्भवतः कल्याणमतः परं न करोमि । सिद्धसारस्वतोऽहं । तव म्लेच्छैर्बद्धस्याचिरान्मरणं भविष्यति । स निर्गत्य वाराणस्यां गतः । राज्ञा श्रीजयचन्देनोक्तम् - मया त्वमाहूतः परं नायातः । देव ! तवापि मृत्युरासन्नोऽतोऽत्रापि न स्थास्ये । कूड मंत्र मम ठव एहु जं बूय मिलि जग्गरु । सह नामा सिक्खवरं जइ सिक्खिविडं बुज्झइं, जंपर चंदबलिद्दु मज्झ परमक्खर सुज्झइ । पहु पहुविराय सभरिघणी सयंभरि सउणइ संभरि सि, कईबास विआस विसङ्घविणु मच्छिबंधिबद्धओं मरिसि ॥ Jain Education International 1 B श्रीगोलवालज्ञा ०। 1-1 एतदन्तर्गता पंक्तिः B आदर्शे नोपलभ्यते । For Private & Personal Use Only 2 B नास्ति पदमिदम् । www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy