SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 15 ७२ पुरातनप्रबन्धसङ्ग्रहे (२३१) हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तर स्तरङ्गै रैरन्तर्गभीरैर्वकचटुलकुलग्रास[लीनैश्च मीनः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीत ___ र्भाति प्रक्रीडदातिस्तव सचिव! चलचक्रवाकस्तटाकः ॥१०॥ 5 अत्र पं० सोमेश्वरेण षोडशयमकव्यये षोडशसहस्रा द्रम्माणां प्राप्ताः । [पुनः] पं० सोमेश्वरेण(२३२) दिग्वासाश्चन्द्रमौलिविहरति रविरयं वाहवैषम्यकष्टं राहोः सातङ्कमिन्दुर्विचरति गरुडानागवग्र्गो बिभेति । रत्नानां धाम सिन्धुस्त्रिदशगिरिपतौ वर्णमद्यापि यस्मा कि दत्तं रक्षितं वा किमु किमुत जगत्यर्जितं येन गर्वः ॥ ११ ॥ 10(२३३) कलिकवलनजाग्रत्पाणिखेलत्कृपाणः द्युतिलहरिनिपीतप्रत्यनीकप्रतापः । जयति समरसत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ॥ १२॥ (२३४) यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद्वस्तुपालः । चतुरचतुरुदन्वबन्धुरायां धरायां त्वमिव पुनरिदानी कोविदः कोऽविदग्धः ॥ १३ ॥ (२३५) मुञ्ज-भोजमुखाम्भोजवियोगविधुरं मनः।श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती॥१४॥ (२३६) त्वं जानीहि मयास्ति चेतसि धृतः सर्वोपकारवती किं नामा सविता न शीतकिरणो न स्वर्गवृक्षो नहि । पर्जन्यो नहि चन्दनो नहि ननु श्रीवस्तुपालस्त्वया ज्ञातं सम्प्रति शैलपुत्रिशिवयोरित्युक्तयः पान्तु वः॥१५॥ (२३७) गाम्भीर्ये जलधिर्वलिर्वितरणे पूषा प्रतापे स्मरः सौन्दर्ये पुरुषव्रते रघुपतिर्वाचस्पतिर्वाङ्मये । लोकेऽस्मिन्नुपमानता[मुपगताः सर्वे पुनः सम्प्रति ___ प्राप्तास्तेऽप्युपमेयतां तदधिके श्रीवस्तुपाले सति ॥ १६ ॥ (२३८) श्रीवस्तुपालः श्रियमेष केषां हृदि स्थितो हार इवातनोति । विश्राणयन्त्यक्षिगतापरागकणा इवात्तिं तु नियोगिनोऽन्ये ॥ १७ ॥ (२३९) दीपः स्फूर्जति सन्जकजलमला लेहं मुहुः संहर __ निन्दुर्मण्डलवृत्तखण्डनपरः प्रवेषि मित्रोदयम् । सूरः क्रूरतरः परस्य सहते तेजो न तेजखिन स्तत्केन प्रतिमं द्र(ब्र?)वीमहि महः श्रीवस्तुपालाभिधम् ॥ १८ ॥ (२४०) आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः। अस्मिन्विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून्करे कुर्वन्पुण्यनिधिर्धिनोति वसुधां श्रीवस्तुपालः परम् ॥ १९ ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy