SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ वस्तुपाल-तेजःपालप्रबन्धः । (१८८) गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं पुनर्भूत्या त्वं च समुल्लसद्गुणगणः किंवा बहु ब्रूमहे । श्रीमन्नीश्वर ! नूनमीश्वरकलायुक्तं च ते युज्यते बालेन्दुं चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः क्षमः ॥ तदनु मत्रिणा पदोपवेशनं कारितम् । पातालान्न समुद्धृतो बत बलि० । इदं कङ्कणकाव्यम् । ९१३२) अथ पादलिप्सपुरे ललितादेवी श्रेयसे सरोकारयत् । (१८९) * पुण्डरीकनिव हैर्विराजितं पुण्डरीकगिरिराजसन्निधौ । वस्तुपालसचिवेन कारितं भाति यत्र ललिताभिधं सरः ॥ (१९०) दहनेन विनाशितं पुरा सचिवौ सच्चरितव्रताविमौ । अचलेश्वरनालिमण्डपं रचयामासतुरेनमर्बुदे ॥ (१९१) 1 वस्तुपालसचिवेन कारितं हैमदण्डकलशैः [ सुशोभितम् ] । [ अर्बुदाद्रि ] शिखरे मनोरमं नेमिमन्दिरमिदं विराजते ॥ Jain Education International ६३ For Private Personal Use Only 5 (१३३) एकस्मिन्नवसरे राष्ट्रायां स व्रजति सति अग्रेसरैरेकाकिभिर्वतिभिर्वाटिकासु मार्गस्योपद्रवे कृते 15 तपोधनिकैरेत्य मत्रिणोऽग्रे रावा कृता । मत्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम् - यदद्य एकाकिनां विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । अनायाते अनुपमदेव्या नगोदरं बन्धोः समर्घविच (ह?) रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । मत्रिणोक्तम्- यो गृहे लघुः स बहिर्वातेन नीयते । अस्माभिः नापि हेतुना वारितम् । इत्थं कियन्ति दिनानि निर्वाहं यास्यति । तया तत्कालं स्थालं त्यक्त्वोक्तम् - यद्भवतां बालत्वे जातं तत्किं विस्मृतम् ? । किं तत् ? । धवलक्कके बसतामेकदा अवेलं तपोधनौ मार्गश्रान्तौ भवतां गृहे 20 समेत्य धर्मलाभोक्तिपूर्वं स्थितौ । तदा करुणभक्तानि समायान्ति । नापरं किमपि गृहे । सर्वः कोऽपि भुक्त्वोत्थितः । अतः श्वशुरेण नेत्रमीलनं कृतम् । श्वश्रूर्नीचैरवलोक्य स्थिता । युवामधोऽवनौ जातौ । ज्येष्ठपत्नीसहिता अहं कटिकापाश्चात्ये उपविष्टा । तपोधनौ अलब्धोत्तरौ गतौ । तदा युवाभ्यां यदुक्तं तत्किं न स्मरतः :घिगस्माकं जीवितम् । भृदङ्ग ( Ps. मातङ्ग ) स्यापि गृहे भुक्तोत्तरं प्राप्यते । वयं तेषामपि निकृष्टाः स्मः । यद्यवनिर्विवरं दत्ते तदा पाताले विशामः । अवेलमायातौ यती इत्थं व्यावृत्य गतौ । स कोऽपि क्षणो भविता 25 यत्र वयमपि किमपि कर्तुं क्षमा भविष्यामः । नूनं तद्भवतां विस्मृतम् । यदद्य ऋद्धिं प्राप्य ईदृशं विमृशत । भवतां ददतामेव श्रेयः । इति श्रुत्वा मत्री हृष्टः । इत्युक्तम् - ममाग्रे तपोधनरावा केनापि न कार्या । ततो दर्शनिभिः सर्वैः 'षड् दर्शनमाता' इति उक्तम् । तस्याः कङ्कणकाव्यमिदम् (१९२) पश्चाद्दत्तं परैर्दत्तं लभ्यते वा नवा खलु । खहस्तेनैव यद्दत्तं तद्दत्तमुपलभ्यते ॥ १३४) तया विमलाद्रौ नन्दीश्वरोद्यापने नन्दीश्वरप्रासादः कारितः । तत्रोद्यापनं कृतम् । अत्रैव विमला - 30 चलेऽनुपमसरः कारितम् । तस्मिन् भरिते केनापि चारणेनोक्तम् (१९३) भाऊ भरहिं काई सेतुंजि सर न काराविडं । जाणिउं ईई ठाइ आगइ अणुपमडी किउं ॥ * Ps. आदर्श एवेदं पद्यं प्राप्यते । एतत्पद्यद्वयं Ps. आदर्श परित्यक्तम् । 10 www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy