SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पुरातनप्रबन्धसङ्घहे (१५५) मन्त्रीश! गुरवस्तुभ्यं स्वस्ति विस्तारयन्तु ते। योग्यं त्वामेव विज्ञाय यैरिह प्रेषितोऽस्म्यहम् ॥ मत्रिणा ससम्भ्रममुत्थानपूर्वक करावायोज्य पत्रकं जगृहे । शिरसि निवेश्यावाचयत् । तत्र कुशलप्रश्नपूर्वमिदमाशीर्वादमवाचयत् अमुष्मिन् यः काले किशलयति कर्माद्भुततरं० ॥ तथा- (१५६) मुनीनां को हेतुर्जरठकठिनत्वव्यपगमे भवेद्भूषा येषां खजनपरिहारव्यतिकरः। __परं धन्यास्तेषामपि वितनुते केऽपि मृदुतां शितां शीतांशुर्यो जनयति यतश्चन्द्रदृषदाम् ॥t 10 महामात्य! १२७६ एष संवत्सरोऽतिनीतः (Ps. तीव्रः)। समयवशेन वर्ष २८ श्रीशत्रुञ्जय-गिरनारयोर्वम केनापि न वाहितम् । [Ps. मत्रिपदं विना मण्डली वारमेकं गतः नापरः। तत्र यात्रार्थे यतनीयमिति । श्रीशत्रुञ्जयमाहात्म्यं चैवम्*(१५७) अत्रास्ति खस्ति शस्तः क्षितितलतिलको रम्यताजन्मभूमि देशः सम्पन्निवेशस्त्रिभुवनमहितः श्रीसुराष्ट्राभिधानः । यस्योचैः पश्चिमाम्भोनिधिरपहरते लोलकल्लोलपाणिः __ प्रस्फूर्जत्फालफेनोल्बणलवणसमुत्तारणैर्दृष्टिदोषान् ॥ तत्र तीर्थानि(१५८) श्रीशत्रुञ्जय-रैवताभिधगिरिद्वन्द्वेऽत्र यात्रोत्सवं दानब्रह्मतपःकृपाकृतरतियः सन्मतिः सेवते । तीर्थत्वातिशयेन नारकगति तिर्यग्गति च ध्रुवं नो कस्मिन्नपि जन्मनि स्पृशति स प्रध्वस्तदुष्कर्मतः॥ (१५९) फणिपति-मघवाद्या यत्र देवाः समेयुभरत-सगरमुख्याश्चक्रिणः क्षोणिशकाः। नमि-विन मिमुखास्ते सर्व विद्याधरेशा दशरथसुत-कुन्तीनन्दनाद्याश्च भूपाः॥ (१६०) एषु श्रीजयसिंहदेवनृपतिस्तीर्थेषु यात्रां व्यधात् सिद्धः प्रोद्धरधर्मभूधरशिरकोटीररत्नांकुरः। राजर्षिस्तु कुमारपालविपुलापालः कृपालु: कलौ कृत्वा सङ्घमिहोपदेशवचसा श्रीहेमसूरिप्रभोः ।। (१६१) सङ्घो वाग्भटदेवेन तथा चक्रेऽत्र मन्त्रिणा । भविष्यतामतीतानामुपमानं यथाऽभवत् ॥ 80 तेषु तीर्थेषु दुष्कालवशात्(१६२) लायूहद्धकरङ्ककुट्टनरता मार्दङ्गिकाः स्युर्वका घका घर्घरघोरघोषविषमं गायन्ति नीडस्थिताः। सभ्य(द्यः?)व्याघ्रवितीर्णमांसविघसा नृत्यन्ति नित्यं शिवाः फेरूणामिह बन्दिनां कलकल प्रेक्ष्योत्सवः स्यादिति ॥ 1 एतदन्तर्गताः पंक्तयः Ps आदर्श न विद्यन्ते । * Ps तीर्थयोर्माहात्म्यं शृणु । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy