SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वस्तुपाल-तेजःपालप्रबन्धः । ५९ (१६३) नियउयरपूरणासा जणणी पुत्तं चएइ विलवंतं । मणुयाणि माणुसेहि निसायरेहिं व खजति ॥ (१६४) पिल्योपमसहस्रैकं ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसंज्ञके ॥ (१६५) शित्रुञ्जये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । पल्योपमसहस्रं तु पूजा लात्रविधानतः॥ अत एवंविधानि तीर्थान्यपूजानि यात्रायै यतनीयम् । ६१२३) तदनु मत्रिणाऽभाणि-गुरूणामाकारणं प्रेष्यते । आनायिताः । शुभ मुहूर्ते देवालयः प्रारब्धः । सर्वदेशेषु कुङ्कुमपत्र्यः प्रहिताः । (१६६) वाहनौषधिपाथेयसहायवृषभादिकम् । यद्यस्य नास्ति तत्तस्मै सर्वं देयं मया मुदा ॥ [Ps. इति श्रुत्वा महर्द्धयो] लोका यात्रायै मिलिताः । इतः कलिगलगर्जितमकरोत् 10 (१६७) 'रे रे वातूललोकास्त्यजत निजनिजं सर्वथा धर्मकृत्यं कार्य चेज्जीवितव्यैरिह कलिसुभटः क्रुद्ध एवास्मि यस्मात् ।' -'नित्यं श्रीसङ्घलोकाः कुरुत नवनवं निर्भया धर्ममेष प्राप्तोऽहं वस्तुपालः कलिनृपहृदये निर्दयं न्यस्य पादम् ॥' (१६८) 'किमिह कलिनरेन्द्रं नैव जानाति सोऽयं यदनुचितमिवोचैर्धर्मकृत्यं तनोति। 15 'अमुमनुपमसत्यं धर्मकम्मैककृत्यं कलिकवलनकालं वेत्ति नो वस्तुपालम् ॥' (१६९) गुरवः परःशतास्ते पर सहस्रश्च साधवः सुधियः । - गृहिणस्तु परोलक्षाः सङ्घ श्रीवस्तुपालस्य ॥ जने मिलिते शुभ लग्ने प्रस्थाने जायमाने.........कश्चिदाह(१७०) कान्ते कान्ते शीघ्रमागच्छ शीघ्रम् . आएसं मे देहि इत्थम्हि णाह। 20 कीदृग रम्यं पश्य देवालयं त्वम् १. धन्नो मंती कारियं जेण एयं ॥ [Ps. इतः सङ्घपूजार्थ पूर्व देवालयो रथे स्थापितः। उपरि च छत्रत्रयं धृतम् । चामराणां व्यजनमविधवामिः कृतशृङ्गारामिः प्रारब्धम् । कृतशृङ्गारौ घुर्घरमालादिना कौसुम्भवस्त्रैश्च धृतौ वृषभौ । मार्गणजनैः प्रारब्धः कीर्तिकोलाहलः । मिलिता मत्रिणामनु अश्ववाराणां सहस्राः । प्रारब्धं स्त्रीजनेन गीतम् । वादितानि मेर्यादीनि मङ्गलतूर्याणि ।] एवं चलति देवालये दक्षिणदिग्भागे दुर्गा जाता । मत्रिणोक्तम्-स्थिरीभवत 125 तत्रैको मारवः क्षत्रियो मत्रिणा पृष्टः-भो एषा किं वक्ति । देव ! इयं नूतनगृहे निष्पद्यमाने द्वारशाखोपरि स्थिता मुदिता खरं विधत्ते । तत्र सार्द्ध बार घर ( Ps. द्वादश घरेण) उपविष्टास्ति । भवतामित्थं १२ ॥ यात्रा. भविष्यन्ति [Ps. एषा प्रथमा तासां मध्ये ।] तदनु बहुसूरीणामनुमतं सप्तशतानि देवालयानामग्रे चलन्ति । [Ps. कुहाडीया ५००, कुदालीया ५०० मार्गसारणाय । शकट ४०००, सुखासन ७००, श्रीकरी १९००, सूरीणां ३३३, वतिनां २२००, क्षपणक ११००, भट्ट ३३००, देवाला ६४, वाहिनी १८०, जैनयाचक 30 ४५०, तुरंगम ४०००, मनुष्य एवं कारइ ७०००० एवं सामग्र्या चचाल ।] परतीथिकान् कन्दलं कुर्वाणान् चारयन्ति । एवं श्रीसङ्घः शत्रुञ्जयाधो व पनिकानि कृत्वोपर्यारूढः । तत्र__ (१७१) पहाणं कुंकुमकद्दमेहि विहियं कत्थूरिआहिं कयं चंगं अंगविलेवणं विरइआ पुप्फेहिं पूआ वरा। + एषा गाथा Ps. आदर्श एवं उपलभ्यते। + इदं पद्यद्यं Ps. आदर्श नास्ति । 1 Ps. ईदृशे दुःकाले तीर्था। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy