________________
काव्यमाला।
अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मझ्वलक्ष्मी
साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदजी ॥९॥ तन्वाना वैनतेयश्रियमैहितवृषोत्कर्षमोषिप्रतापाः
कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यक़माश्चक्रिणो वा
भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥१०॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालो
खःसन्मूर्धाधिरूढोद्भटमुकुट कुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीव
द्धत्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥११॥ द्यां द्युत्योहयोत्य मुद्यद्दयुसदधिपमता विद्युदुद्दयोतजेच्या
विद्यौनद्याद्यसद्योनय उपदधते संद्यमोद्यानमोदम् । . दुर्भेद्यावद्यमुद्यद्दयुमणिमिव समाच्छाद्य नन्द्याभिवन्द्याः ___ सद्यो यत्पादकंदा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ १२ ॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां
मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः। आलोक्यारे कितैवं चरणनखभवा वो विभाविर्भवन्ती
यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ॥१३॥ १. भिक्षवो यतयो यदजी साक्षाद्वीक्ष्य मधु शीघ्रमलक्ष्मी क्षिपन्ति स जिनः क्षय्यपक्षं शत्रुपक्षं क्षपयतु. २. वै निश्चयेन नते प्राणिनि अयश्रियं शुभावह विधिसंपत्तिम्:(पक्षे) वैनतेयो गरुडः. ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे ) वृषोऽरिष्टासुरः ४. को भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदाः; (पक्षे) कौमोदकी गदा तस्या इनाः प्रभ. वोऽशरणशरणदाश्च. ५. नीरजेष्विवोदारो रागो येषु,(पक्षे)नीरजः शकः. ६. प्रकृष्टं घुम्न तेजः; (पक्षे) प्रद्युम्नो वासुदेवपुत्रः ७. सदसि सभायाम् (पक्षे) संश्वासावसिः खगो नन्दकतेन कृता मुद्येषाम्. ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. १०. कुटो घटः ११. मुदं यनाच्छन्. १२. विद्यैव नदी तस्या आद्याः सद्योनयः शोभनान्युत्पत्तिस्थानानि. १३. संश्चासौ यमश्च (नियमसहचरः) स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्. १४. कं जलं ददतीति कंदा मेघाः पादा एव कंदाः. कमित्यव्ययं जलवाचकम्, १५. आरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती ऊर्ध्व गच्छन्ती.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org