SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सिद्धिप्रियस्तोत्रम् | संवृद्धधर्मसुधिया कविराजमानः (१) क्षिप्रं करोतु यशसा स विराजमानः ॥ २ ॥ श्रुत्वा वचांसि तव संभव कोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवंप्रमुक्तसुमनोभवनाशनानि स्वार्थस्य संसृतिमनोभवनाशनानि ॥ ३ ॥ यस्मिन्विभाति कलहंसरवैरशोक रिछन्द्यात्स भिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेघजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ ४ ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वरानतेन कामश्रिता सुमतिनाथ वरा न तेन ॥ ५ ॥ मोहप्रमादमद कोपरतापनाशः (?) पञ्चेन्द्रियाश्वदमकोऽपरतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ ६ ॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ ७ ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्तिं मनः समधियावनिनाय कोपि । १. संभवेति जिननाम. २. हे देव, प्रमुक्तसुमनोभवन, अश ( स ) नानि प्रेरकाणि स्वार्थस्य ३. हे वर, आनतेन. ४. लक्ष्मीः. ५. विनयस्येनं प्रभुम् अहीनभोगाः. ६. देवलोक व्योमयानश्रियः ७ कोपयुक्तं मनः शान्तिमवनिनाय. Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy