________________
पट्टावली समुच्चयः ४६--तत्पट्टे श्रीदेवसुंदरसूरिः ॥ ५०-तत्पट्टे श्रीसोमसुंदरसूरिः ॥ ५१--तत्प? श्रीमुनिसुंदर सूरिः ॥ ५२-तत्पट्टे श्रीरत्नशेखर सूरिः ।।
व्याख्या-४६ एगुणवएणोत्ति, श्रीसोमतिलकसूरिपट्टे एकोनपंचाशत्तमः श्रीदेवसुदरसूरिः ॥ तस्य वि०पएणवत्यधिके त्रयोदशशत१३६६. वर्षे जन्म, चतुर्वर्षाधिके चतुर्दशशत१४०४वर्षे व्रतं महेश्वरग्रामे, विंशत्य- 5 धिके १४२० अहिल्लपत्तने सूरिपदं ॥ यं पत्तने गुंगडीसरःकृतस्थितिः प्रधानतरयोगिशतत्रयपरिवृतो मंत्रतंत्रादिसमृद्धिमंदिरं स्थावरजंगमविषापहारी जलानलव्यालहरिभयभेत्ता अतीतानागतादिवस्तुवेत्ता राजमंत्रिप्रमुखबहुजनबहुमानपूजितः उदयोपा योगी प्रजासमक्षं स्तुतिं कुर्वाणः प्रकटितपरमभक्तिडंबरः साडंबरं वंदितवान ॥ तदनु च संवाधिपनरियायैवंदनकारणं पृष्ठः 10 स योगो उवाच-"पद्माऽक्षदंडपरिकरचिह्न रुपलक्ष्ययुगोत्तमगुरवस्त्वयावंदनीया" इतिदिव्यज्ञानशक्तिमतः करणयरीपाऽभिधानस्वगुरोर्वचसा वंदित इति ॥
श्रीदेवसुन्दरसूरीणा च श्रीज्ञानसागरसूरयः, श्रीकुलमंडनसूरयः, श्रीगुणरत्नसूरयः, श्रीसोमसुदरसूरयः, श्रीसाधुरत्नसूरयश्चेति पंचशिष्या- 15 स्तत्र श्रीज्ञानसागरसूरीणां वि०पंचाधिके चतुर्दशशत१४०५वर्षेजन्म, सप्तदशाधिके १४१७दीक्षा, एक चत्वारिंशदधिके १४४१ सूरिपदं, षष्ठ्यधिके १४६० स्वर्गः ॥ स च चतुर्थः । तदुक्तं गुर्वावल्यां ( श्लो० ३३८, ३३६)
खरतरपक्षश्चाध्यो, मन्त्रिवरो गोवलः सकलरात्रिम् ।। अनशनसिद्धौ भक्त्या, ऽगुरुकर्पूरादिभोगकरः ॥१॥ 20 ईषन्निद्रामाप्या-ऽपश्यत्स्वप्ने सुदिव्यरूपधरान् ।।
तानिति वदतस्तुर्ये, कल्पेस्मः शक्रसमविभवाः ॥२॥ युग्ममिति ॥ .. तत्कृतागं पाश्व-श्रीआवश्यौघनिर्युक्ताद्यनेकग्रंथावचूर्णयः, श्रीमुनिसुव्रतस्तव-घनोधनवखण्डपार्श्वनाथस्तवादि च ॥
__ श्रीकुलमण्डनसूरीणां च वि० नवाधिके चतुर्दशशते १४०६ जन्म, 25 सप्तदशाधिके १४१७ व्रतं, द्विचत्वारिंशदधिके १४४२ सूरिपदं, पंचपंचाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org