________________
तपागच्छे-पट्टावली धिकचतुर्दशशते १४२४ वर्षे स्वर्गः, सर्वायुरेकोनसप्तति ६६ वर्षाणां ॥x
तत्कृता ग्रंथाः-वृन्नव्यक्षेत्रसमाससूत्रं, सत्तरिसयठाणं, यत्राखिल० जयवृषभ० स्रस्ताशर्म० प्रमुखस्तववृत्तयः श्रीतीर्थराजः चतुरस्तुतिस्तवृत्तिः, शुभभावानव० श्रीमद्वीरस्तुवे इत्यादि कमलबन्धस्तवः शिवशिरसि० श्रीनाभिसंभव० श्रीशैवैय० इत्यादीनि बहूनि स्तवनानि च ।।
श्रीसोमतिलकसूरिभिस्तु क्रमेण श्रीपद्मतिलकसूरि १ श्रीचंद्रशेखररसूरि २ श्रीजयानन्दसूरि ३ श्रीदेवसुन्दरसूरीणां ४ सूरिपदं दत्तं ॥
तेषु श्रीपद्मतिलकसूरयः श्रीसोमतिलकसूरिभ्यः पर्यायज्येष्ठा एकवर्षजीविताः परं समित्यादिषु परमयतनापरायणाः ॥
__ श्रीचंद्रशेखरसूरेः वि० त्रिसप्तत्यधिकेत्रयोदशशत१३७३वर्षेजन्म, 10 पंचाशीत्यधिके १३८५ व्रतं, त्रिनवत्यधिके १३६३ सूरिपदं, त्रयोविंशत्यधिकचतुर्दशशत१४२३वर्षे स्वर्गः ॥ तत्कृतानि-उषितभोजनकथा, यवराजर्षिकथा, श्रीमद्स्तंभनकहारबंधस्तवनानि ।। यदभिमंत्रितरजसाप्युपद्रवं कुर्वाणा गृहहरिका दुर्द्धरमृगराजश्च नेशुरिति ॥
श्रीजयानंदसूरेः वि•अशीत्यधिक त्रयोदशशत१३८०वर्षे जन्म, द्वि- 15 नवत्वधिके १३६२ आषाढशु सप्तमी शुक्रे धरायां व्रतं, साजणाख्यो वृद्धभ्राता प्रवज्याऽऽदेशदानाऽनभिमुखो देवतया प्रतिबोधितो दीक्षादेशमनुमेने, विंश. त्यधिके चतुर्दशशत१४२०वर्षे चै०शु०दशम्यां१० अणहिल्लपत्तने सूरिपदं,. एकचत्वारिंशदधिके १४४१ स्वर्गः ॥ तत्कृतग्रंथाः-श्रीस्थूलभद्रचरित्रं, देवाःप्रभोयंप्रभृतिस्तवनानि ॥ १५॥
20 ॥ एगुणवण्णो सिरिदेव सुंदरो ४९ सोमसुंदरो पण्णो ५०॥ मुनिसुंदरेगवण्णो ५१, बावण्णो रयणसेहरओ ५२ ॥१६॥
श्रीनिनेश्वरमरिशिष्यो जिनप्रभसूरिः। येन प्रतिदिनं नव्यस्तोत्रादिकरणामंतरमेवाहारग्रहणाभिग्रहेण नैकानि स्तोत्राणि विरचितानि प्रभावतीदेवीवचनात् तपागच्छमम्युदयवन्तं समीक्ष्य श्रीसोमतिलकसूर ये १००स्तोत्राणि समपितानि । इति श्रीजनप्रभसूरिकतसिद्धांतस्तवस्य सच्छिष्यादिगुप्तकृतायामवचूाँ । (जनरौप्या)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org