________________
तपागच्छ-पट्टावली नरकान्तकृत् कुमोदकः शिव इव महाव्रती कामासहनो दक्षजातिस्निग्धः त्रिदशगुरुरिव निर्मलमतिः सुमनसामप्रणीरसौ स्वपट्टे स्थाप्यः, यतोऽस्याने महिमा हि मानाधिको भावी"इत्युक्त्वा देवे तिरोभूते श्रीगुरुभिः गाम्भीर्यशालिभिः जनप्रत्ययनाय बहिः शकुनगवेषणदावपि देवोक्तानुवादे दृढीभूते सति राजनगरात्त्वरिताभ्यागत सा० रत्नप्रमुखराजनगरीयसंघाग्रहेण श्री- 5 स्तंभतीर्थ-श्रीपत्तन-श्रीसूरतिबन्दिरप्रमुखानेकदेशमामनगरसमक्ष श्रीमहावीरस्वामिसातिशयमूर्तेः पुरः पत्रिकाविलोकनादानंदित् सकललोके श्रीगन्धारवन्दिरे विक्रमात्सं० १७१० वर्षे वैशाखसितदशम्या भृगुवारे पुष्यनक्षत्रे सुमुहूर्ते रङ्गदुत्तङ्गमण्डपाखण्डशोभादिदृक्षयेवाभ्यागतेषु मुक्तानिकरदम्भान्नक्षत्रपक्षेषु वाद्यमानविविधातोद्याडम्बरेण गर्जत्यम्बरे दह्यमानासु 10 दुर्जनमनःशकटिकाविव धूपघटिकासु रसेनापूर्यमाणासु सर्वसङ्घप्रमोदतटिकास्विर घटिकासु प्रसरद्यशोभिरिव पुष्पप्रकरैराकीर्णे भूवलये श्रीवीरपट्टाधिपत्यज्ञापनायेव श्रीवीरजिनभवनासन्नदेशे मण्डपेऽभ्यागत्य पं०श्री वीरविजयाः श्रीविजयदेवसूरिभिः स्वपट्टे स्थापयांचक्रिरे। तदा साधुश्रीअखईनाम्नः सुतेन श्रीवर्धमानसंज्ञेन स्वमातृसाहिबदेवीसहितेन प्रतिगृहं 15 सरूप्य मुद्रस्थालिकालम्भनिका चतुर्विधसंघवस्त्रपरिधापनादिना भूरिद्रव्यव्ययेन महानुत्सवश्वके । श्रीगुरुणा स्वयं चिन्तिम् , इष्टोपदेशेन उ० श्रीकमलविजयगणिभि पितमाचार्यपदं प्रदाय " श्रीविजयप्रभसूरिः” इति नाम निर्ममे। विजयी जगदाराध्या, यशस्वी च प्रभाववान् ।
20 भगवानाद्यवर्णैस्त्व-न्नानाभूद्विजयप्रभः ॥१॥ तदनु श्रीगुरुः श्रीविजयप्रभसूरिणा सह सूरतिबन्दिरे एक चतुर्मासकं विधाय श्रीराजनगरे चतुर्मासी कृतवान् । तत्पारणायां संघमुख्यसा० सूरापुत्र सा० धनजीनाम्ना श्रीगुरूणां विज्ञप्य वन्दनकमहोत्सवः प्रारेभे, तत्र च मिलितास्तोकलोकस्थानाय कमनीयप्रकटपटमण्डपैर्माशून्यदर्शनं 25 भूत् इतीवाच्छादिते वियति सुवर्णखचितनिचितश्रुतिपञ्चवर्णचन्द्रोदय प्रभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org