SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम और त्रिपिटक : एक अनुशीलन । सं। २ तो उसके भाई ने उसे देखा और कहा-रहने दो, इसे देव-प्रदत्त जानो ....... 11. :: ___वृत्तिकार आचार्य मलयगिरि ने इसे अोर स्पष्ट करते हुए मूल भाष्य की १४७ वीं तथा १४८ वीं गाथा की व्याख्या में कहा है कि इस प्रकार शिवभूति और उत्तरा ने मिथ्यादर्शनमूलक बोटिक मत का रथवीरपुर में अपनी तर्क-बुद्धि द्वारा प्रणयन किया । सार रूप में कहा जाये तो बोटिक-लिंग-दिगम्बर-मत की उत्पत्ति का मूल शिवभूति है । शिवभूति के शिष्य कौण्डिन्य तथा कोट्टवीर से यह परम्परा आगे चली। १. रहवीरपुर नगरं दीवगमुज्जाणमज्जकण्हे य । सिवभूइस्सुवहिम्मी पुच्छा थेराण कहणा य ॥ १४६ ॥ (मूल भाष्य) रथवीरपुरे नगरे दीपकं नाम उद्यानम्, तत्र आर्यकृष्णो नामाचार्यः समवसृतः, तत्र शिवभूतेजिनकल्पिकप्ररूपणावसरे उपधौ पृच्छा, स्थविराणां च आर्यकृष्णानां कथनेति गाथासंक्षेपार्थः, भावार्थः प्रागेवोक्तः। स च शिवभूतिस्तथा स्थविरैः प्रज्ञाप्यमानोऽपि मिथ्यात्वोदयात् कुलिङ्गभावो जिनमतमश्रद्दधानश्चीवराणि परित्यज्योपाश्रयाद्विनिर्गतः । तस्योत्तरा भगिनी, सा उद्याने स्थितं वन्दितुमागता, तं च तथाभूतं दृष्ट्वा तयाऽपि चीवराणि तदनुरागण परित्यक्तानि । ततो द्वावपि तौ भिक्षार्थ प्रविष्टौ। गणिकया च तदवस्था दृष्टा। साऽचिन्तयत्-नूनमेवं स्त्रीणां वीभत्स रूपं दृष्ट्वा लोकोऽस्माकं विरक्तो भविष्यतीति । ततस्तया सा परिपूर्ण परिधापिता। सा नैच्छदिति मुक्तवती । ततो बलादपि तस्या उरसि कटिप्रदेशे चैकं वस्त्रं सन्दधे। तदपि त्यजन्ती मात्रा कथमपि दृष्ट्वा भणिता-तिष्ठत्वेतत्तव देवतया दत्तम्,.............. । -आवश्यक नियुक्ति, मलयगिरि-वृत्ति २. ऊहाए पन्नत्त, बोडिअ सिवभूइउत्तराहि इमं । मिच्छादंसमिणमो, रहवीरपुरे समुप्पन्नं ॥ १४७ ॥ (मूल भाष्य) ऊहया–स्वतर्कबुद्धया प्रज्ञप्तम्-प्रणीतं बोटिक शिवभूत्युत्तराभ्याम् । 'इणमोत्ति' एतच्च मिथ्यादर्शनं क्षेत्रतो रथवीरपुरे समुत्पन्नम् । बोडअसिवभूईओ बोडिअलिंगस्स होइ उप्पत्ती। कोडिनकुट्टवीरा परंपराफासमुप्पन्ना ॥ १४८ ॥ (मूल भाष्य) बोटिकशिवभूतेः सकाशात बोटिकलिङ्गस्य-बोटिकदृष्टेर्भवत्युत्पत्तिः । वर्तमाननिर्देशप्रयोजनं प्राग्वत्, पाठान्तरं वा बोडिअलिंगस्स आसि उप्पत्ती । ततू कौण्डिन्यश्च कोट्टवीरश्च कौण्डिन्यकोट्टवीरं समाहारो द्वन्द्वस्ततः परम्परा-स्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता बोटिकदृष्टिरिति वाक्यशेषः । --- आवश्यक नियुक्ति, मलयगिरि पुत्ति . ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002622
Book TitleAgam aur Tripitak Ek Anushilan Part 2
Original Sutra AuthorN/A
AuthorNagrajmuni
PublisherArhat Prakashan
Publication Year1982
Total Pages740
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy