SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १७० श्रीजेनस्तोत्र सन्दोहे [ श्रीभुवनसुन्दर ख्यातस्ते धरणीधरः प्रविलसन् यत्रैष चिन्तामणिस्त्वं नाथ ! प्रथंयस्यभीष्टमखिलं कालेऽधुनाप्यङ्गिनाम् ॥ १३॥ कोर्त्तिस्तम्भयुगं पदौ विजयिनौ धर्मस्य कल्पद्रुमौ पाणी तत्सरलाङ्गुलीततिरियं स्वः शाखिनां पल्लवाः । स्कन्धौ बन्धुरशातकुम्भकलशौ सौवर्णपट्टोहि त् कण्ठः कम्बुरयं स्वशब्दविधिना विश्वस्य कल्याणकृत् ॥ १४ ॥ चन्द्रः सान्द्ररुचिर्मुखं नयनयोर्युग्मं नवाम्भोरुहं कर्णौ काञ्चनशुक्ति मुकरयोर्द्वन्द्वं कपोलस्थली | नाशाम्भोरुहनालमद्भुतमिति त्वद्रूपलक्ष्मी प्रभो ! प्रातर्मङ्गलकारिणीं प्रतिदिनं पश्यन्ति धन्या जनाः || १५ || युग्मम् कालेऽस्मिन् भवसम्भवश्रमभरैरापीड्यमानाङ्गिनां स्वामिंस्त्वं निजदर्शनामृतरसैरानन्दनिस्यन्दिभिः । तापव्यापमपाकरोषि सकलं वीक्ष्येति भूमण्डलात् स्वः पातालतले सुधाप्यचकलन्निर्हेतुकावस्थितिम् ॥१६॥ त्वं भक्तिप्रणमन्नरासुरसुराधीशायमानः प्रभो ! तापं खण्डयसि प्रचण्डमधि यज्जाड्यं च जन्मस्पृशाम् । तस्मात् तद्घटने पटुत्वकमलामालिङ्गमानाविभौ सूर्याचन्द्रमसौ त्वदीयतुलनामासादयेतां कथम् ? ॥ १७ ॥ रत्नालङ्कृतिभारिणी नयनयोर्नव्यामृतोद्गारिणी मान्मोहविदारिणी स्फुरदुरुज्योतिः कलाधारिणी । स्फूर्जन्मङ्गलकारिणी त्रिजगतामानन्दविस्तारिणी मूर्तिस्तेऽनिवारिणी जिनपते ! दत्ते मनोवाञ्छितम् ॥ १८ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy