SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । [२६] श्रीपार्श्वजिनस्तोत्रम् । जीरापल्लिपुरोत्तमाङ्गतिलकः श्रीपार्श्वकल्पद्रुमः श्रीवर्मोदरनन्दनः शिवकरः श्रीअश्वसेनाङ्गभूः । काशश्वासभगन्दरज्वरभरातीसारसंस्फेटकैः श्रीदेवेन्द्रनरेन्द्रचन्द्रपटलैः संसेव्यमानोऽवतात् ।। १॥ न प्रेता नैव भूता न च निचितबला मुद्गला नो पिशाचा नो शाकिन्यो न चोरा न च नरपतयो विग्रहा नो ग्रहानो । नो रोगाः स्पष्टमष्टाधिकशतमितयस्तं जनं पीडयन्ति श्रीजीरापल्लिपार्श्वस्मृतिरतिमहिमा स्थेयसी यस्य चित्ते ॥२॥ देशाधीशसपादलक्षहृदयालङ्कारसारस्फुर न्मुक्तास्रफलवधिकाभिधपुरीमध्यस्थितो नायकः । सर्वाशाः परिपूरयन्निजमहस्फूर्त्या सुकी- दध म्छोमा कामपि वः पिपत्वभिमतं श्रीपार्श्वचिन्तामणिः ॥३॥ सौभाग्यमूर्तिः सश्रीको नानागोपगणैः स्तुतः । रातु मां परमां प्रीतिं श्रीपार्श्वः पुरुषोत्तमः ॥ ४ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy