SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सरिधिरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । श्रीअश्वसेनकुलपङ्कजन भास्करस्य __ पद्मावतीधरणराजनिषेवितस्य । वामाङ्गजस्य पदसंस्तवनाल्लभन्ते भव्याः श्रियं सुभगतामपि वाञ्छितानि ॥९॥ [ १५ ] श्रीसङ्घविजयगणिप्रणीतं श्रीपार्श्वसप्ततीर्थीस्तवनम् । नत्वा जिनमण्डलीसुरगवीमिष्टार्थसम्पादनी स्मृत्वा सद्वरदायिनी भगवती श्रीसारदां सारदाम् ।। ऐं क्ली मन्त्रपदैर्मुदा मुनिजनध्येयां नमदैवतां झौ स्वाहाक्षरसंयुतैः सुखकरीं श्रीसप्ततीर्थी स्तुवे ॥ १ ॥ जयति नमदनेकाखण्डलश्रेणिमौलि प्रकटमणिमयूषोद्योतिपादारविन्दः । भुवनविदितनामा ध्येय 'शङ्केश्वरो'ऽयं दुरितहरणपार्श्वः पार्श्वनाथः प्रसिद्धः ॥२॥ वन्दे श्रीअणहिल्लपत्तनपुरालङ्कारहारोपमं श्रीपञ्चासरपार्श्वनाथमनघं प्रौढप्रभावास्पदम् । ह्री श्री धरणेन्द्रसेवितपदं विश्वत्रयीमण्डनं विघ्नव्राततमःप्रसारमथने पाथोजिनीवल्लभम् ॥ ३ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy