________________
प्रस्तावना।
जिनालयानि सप्त ज्ञानभाण्डागाराँश्च । एकविंशतिसुवर्णधटीव्ययेन व्यधापयच्छत्रुनये श्रीऋषभजिनप्रासादम् , पर्यदधाच षट्पञ्चाशत्सुवर्णघटीव्ययेनेन्द्रमालामतिविशालाम् ।
श्रीमतो मन्त्रविद्याविशारदत्वोदाहरणानि प्रदत्तान्यनेकानि श्री श्रीमुनिसुन्दरसूरिप्रणीतायां गुर्वावल्याम् । परमिह तु वाचकचेतश्चमत्कारकारकं प्रदीयते श्रीगुणरत्नसूरिविरचितक्रियारत्नसमुच्चयान्तःस्थगुरुपर्वक्रमवर्णनाधिकारगतो योगिराजपराजयनवृत्तान्तः, तथाहि" योगी कश्चन शिष्यवृन्दकलितोऽवन्त्यां स्थितो गर्भमृ
नानासिद्धिबहुप्रसिद्धिहृतहृद्भपप्रजाभ्यर्चितः । तत्र स्थातुमयं न जैनयतिनां दत्ते कदापि कचि
च्चेदागच्छति कोऽपि साधुरिह यस्तं प्रत्यसौ मत्सरात् ॥३२॥ आसन्नोऽप्यथ दूरगोऽपि सहसा सौवप्रभावोधुरो
हुङ्कारात् तृणतन्तुधूलिकणिकाक्षेपात् तथा स्वाङ्कतः । मार्जारान् नकुलोन्दुराहिसरटान् गोधावृकान् वृश्चिकान् फेरण्डप्रभृतींश्च मुञ्चतितमां लक्षादिसङ्ख्यान् क्षणात् ॥३३॥
युग्मम् । भन्याश्चापि बिभीषिकाः प्रकटयत्युच्चैः स नानाविधा- .
स्तद् दृष्ट्वा भयप्लविताँ छलयति क्षुल्लान् स पापः क्षणात् । साधुः कोऽपि न तत्र तिष्ठति ततः श्रीधर्मघोषोऽन्यदा
सूरिस्तत्र समीयिवान् बहुपरीवारो विहारक्रमात् ॥३४॥ साधूनध्वनि सङ्गतान् स सहसा दृष्ट्वाऽथ दुष्टो रुषा
दन्तैर्दष्टरदच्छदोऽवदददः श्वेताम्बराः ! किं धरा ।