________________
जैनस्तोत्रसन्दोहे।
(गा. ९०), चन्द्रप्रभचरित्रं संस्कृतप्राकृतमयम् (प्र. ५३२५ सं. १२६४ विरचितम् , साधुसामाचारी (ग्रं. ), विचाररत्नाकरः (पं. ) सुदर्शनाचरितं
प्रश्नोत्तररत्नमालावृत्तिं । (पं. ), त्वस्य कृतितया मन्यन्ते केचित् तद् भ्रान्तिमूलमेव ।
यै. सेरीसास्थाने श्रीपार्श्वनाथस्य प्रासाद एकरात्रिमध्ये व्यन्तरबलान्निष्पादितस्ते श्रीदेवेन्द्रसूरयो नागेन्द्रगच्छीयत्वात् कलिकालसर्वजश्रीहेमचन्द्राचार्यसमकालिकत्वाचेतो भिन्नाः ।
___(२७) श्रीधर्मघोषसूरिः । श्रीदेवेन्द्रसुरिपट्टाम्बरदिवामणिः सुविहितचूडामणिः सूरिवरोऽयं । विभूषयाश्चक्रे तपागच्छीयं षट्चत्वारिंशत्तमं पट्टम् ।
एतस्योपदेशामृतपानपीनमनाः पृथ्वीधरः साधुळदीधपदनेकशो । सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥ नानास्तवनप्रकरणरत्नानि समुद्घृतानि समयाब्धेः । पुरुषोत्तमेन तेनालङ्कृतये शासनस्यासन् ॥ पश्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः। उपासकानां दिनकृत्यसूत्रवृत्ती च टीकापि च धर्मरत्ने । देवेन्द्राङ्का श्राद्धयामोद्यभङ्गिप्रन्थाधन्याप्यस्त्यनेकास्य सृष्टिः । एवं नानाप्रन्यसोपानपङ्कया स्वारोहं तन्मुक्तिसौधं व्यधात् सः॥
-गुर्वावल्यां मुनिसुन्दरसूरिः । १२. गुरुपर्वक्रमपरिचयार्थमस्य विलोक्यतां पं हंसराजात्मज हीरालाल मुद्रापितवृत्तिप्रशस्तिः । .