________________
(४८)
जैनस्तोत्रसन्दोहे
२७ नेमिस्तवः++ २८ मुनिसुव्रतदेवस्तवः++ २९-४४ षोडशिकाः साधारणजिनस्तवाः (१६)++
४५ जिनस्तोत्राणि* प्राचीनेतिहासगवेषणातिकुशलाः श्रीमन्तः कल्याणविजयमुनिप्रवराः "संवत् १२२१ श्रीजावालिपुरीयकाश्चनगिरिगढस्योपरि प्रभुश्रीहेममूरिप्रबोधितगूर्जरधराधीश्वरपरमाईतचौलुक्यमहाराजाधिराजश्रीकुमारपालकारिते श्रीपार्श्वनाथसत्कप्रभुबिम्बसहिते श्रीकुमारविहाराभिधाने जैनचैत्ये सद्विधिप्रवर्त्तनाय बहद्गच्छीयवादीन्द्रश्रीदेवाचार्याणां पक्षे आचन्द्रार्क समर्पिते संवत् १२४२ वर्षे एतद्देशाधिपचाहमानकुलतिलकः महाराजश्रीसमरसिंहदेवादेशेन भा. पासुपुत्र भां. यशोवीरेण समुद्धृते श्रीमद्राजकुलादेशेन श्रीदेवाचार्यशिष्यैः श्रीपूर्णदेवाचायः संवत् १२५६ ज्येष्ठ शुद ११ श्रीपार्श्वदेवे तोरणादीनां प्रतिष्ठाकार्य कृते मूलशिखेर च कनकमयध्वजदण्डस्य ध्वजारोपणप्रतिष्ठायां कृतायां संवत् १२६८ दीपोत्सवदिने अभिनवनिष्पन्नप्रेक्षामण्डपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचन्द्राचार्यैः सुवर्णमयकलशारोपणप्रतिष्ठा कृता । शुभं भवतु ॥” इत्येतच्छिलालेखानुसारेण, चैत्यं हि बृहद्गच्छीयदेवमूरिसन्तानीयानां व्यवस्थायामासीदित्यनेन च युगादिदेवद्वात्रिंशिकादीनि स्तोत्राणि श्रीपूर्णदेवसूरिशिष्यरामचन्द्रसूरिप्रणीतानि, न तु श्रीहेमचन्द्राचार्यशिष्यश्रीश्रीरामचन्द्रसूरिविरचितानीति मन्वते,
+ अंतच्चिन्हाङ्कितानि विलोकनीयान्यत्रैव मुद्रापितानि । ५ वटपद्रीय झवेरी अंबालाल नानाभाई श्रेष्ठिगृहसमहे प्रतिः ।