________________
प्रस्तावना।
(४७)
९ वनमालीनाटिका* १० निर्भयभीमव्यायोगः' ११ सुधाकलश:* १२ द्रव्यालङ्कारः ( सवृत्तिकः)* १३ नाट्यदर्पणम् ( सविवरणम् )२ १४ यदुविलासम् १५ कुमारविहारशतकम् १६ हेमबृहन्न्यासः ।* १७ युगादिदेवद्वात्रिंशिका++ १८ व्यतिरेकद्वात्रिंशिका++ १९ प्रसादद्वात्रिंशिका++ २० अपन्हुतिद्वात्रिंशिका++ २१ अर्थान्तरन्यासद्वात्रिंशिका++ २२ जिनस्तुतिद्वात्रिंशिका++ २३ दृष्टान्तगर्भा जिनस्तुतिद्वात्रिंशिका++ २४ शान्तिद्वात्रिंशिका++ २५ भक्त्यतिशयद्वात्रिंशिका++ २६ आदिदेवस्तवः++
- .
१ श्री यशोविजय जैन ग्रन्थमालाया प्रसिद्धि नीतः । २ मुद्रापितमिदं गा. ओ. सिरीझद्वारा (वडोदरा) ।
३ सूचितं कविना स्वयं रघुविलासे । . ४ आत्मानन्दसभा (भावनगर) तः प्रसिद्धम् ।