________________
(४४)
जैनस्तोत्रसन्दोहे
बालचन्द्रः
___ अयं श्रीरामचन्द्रसूरेः प्रतिस्पर्धी, पूर्वमजयपालनरेशस्य मित्रमासीत् । 'स्नातस्याप्रतिमस्य इत्यादिका प्रसिद्धा स्तुतिरेतस्य कृतिरूपेति प्रघोषः ।
इतरेऽप्यविदिता अनेके सम्भवेयुः श्रीमतः शिष्याः इतिहासरसिकसज्जनानां प्रयत्नेन सुविदिता भविष्यन्ति ।
(२१) श्रीरामचन्द्रमरिःअसौ श्रीहेमचन्द्राचार्यशिष्यः । बाल्येऽपि शीघ्रकवित्वशक्ति परीक्ष्य प्रसन्नेन श्रीसिद्धराजजयसिंहदेवेनाऽस्मै 'कविकटारमल्ल' बिरुदं सर्वसमक्षमुपदीकृतमित्यवसीयते वि. सं. १५१७ वर्षे भोजप्रबन्धादिप्रणेतुः श्रोरत्नमन्दिरगणेरुपदेशतरङ्गिण्यन्तर्गतोन्लेखतः" तथा रैवतोद्धारकश्रीसज्जनदण्डनायक-२४ प्रासादकारक मं० आभड-देवगुरुभक्त मं० आलिग मं० शान्तू ९९ लक्षहाटकस्वामी श्री० छाडा-षट्कोटि द्रव्यस्वामि कुबेरदत्ताद-कोटिध्वजाष्टदशशतव्यवहारिशाकम्भरीपति-अर्णोराज-लाटाधिपगजमांगूझालकप्रभृति७२ राणकपरिकरितश्रीजयसिंहदेवेन ग्रीष्मे क्रीडोद्यानं गतेन मार्गेमिलितः श्रीरामचन्द्रक्षुल्लः पृष्टः कथं ग्रीष्मे दिवसा गुरुतराः ? । रामचन्द्रः प्राहदेव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे
धावद्वीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डली ।