________________
रचितवृत्तियुतम् ]
पद्मावत्यष्टकम् |
हासः पक्षि यः ३ । कोपं वं हं सहंसः । ॐ
पक्षिः पक्षि मन्त्रः
१०१
स्वाहा हा हा हंसः
,
>
तथा किं कुर्वती ? हरन्ती । कम् ? ' प्रबलबलमहाकालकूट ' प्रबलं बलं यस्यासौ, प्रबलबलश्चासौ महाकालकूटश्च तत् । 'हा हा हूंकारनादे ! हाहा हुंकाररूपो नादो यस्याः सा तस्याः सम्बोधनं हाहा हुंकारनादे ! | हा हा इति दैत्यनाशः । हुंकारशब्देन परविद्याच्छेदः सूच्यते । नादे हाँ महाकूटमित्यस्य भावनामाह
७
सं स्वी व हंसः पक्षिपः प्लवय प्लावय २ विषं हर स्वाहा । ऋकारं नाम गर्भितो नंकारं वेष्टयम् । पुनरपि बाधे क्षकारं वेष्टय ठकारं वेष्ट्यम् । पुनरपि बाह्ये वलयारमध्ये षोडशस्वरैर्वेष्टव्यम् ।
वलयारबाह्ये द्वादशदलेषु मध्ये हृ हा हि ही हु हू हे है हो हौ हं ह: दातव्यम् । बाह्ये हकारसम्पुटं दातव्यम् । तस्य बाह्ये वलयारमध्ये वं झं हंसः पूरयेत् वकारद्वयसम्पुटस्थम् ।
ॐ नमो भगवती पद्मावती ॐ स्वाहा ।
पक्षिहंसः यः विषं हरय २ प्लावय २ विषं हर २ स्वाहा । एतन्मन्त्रं निरन्तरं कर्णजापेन विषं नाशयति ।
हकारं नामगर्भितस्य बाहौं हंसः । वारत्रयं वेष्ट्य हा मस्तके, हा अष्टाङ्गन्यासः ४ तथा बाह्ये हंस हंस वार ३ लिखेत् । स्वकीयं मण्डलं स्थाप्यम् । यथा
^
ॐ क्षा साँ हूँ क्षी क्ष्वी हसो हंसः । विषहरणमन्त्रः । हुंकारं नामगर्भितं, ॐकारं सम्पुटस्थम्, वज्राष्टभिन्नं वज्रम् । ॐकार लिखेत् । वकारपर्यन्ते लकारमालिखेत् । सर्वेषामपि । अथवा हुंकारं नामगर्भितस्य बाह्ये ॐकारद्वयं सम्पुटस्थं तस्य बाह्ये स्वरा वेष्टयाः । दिशि विदिशि वज्राष्टभिन्नं वज्राग्रे ।
ॐछकारं मध्ये सकारं सर्वत्र वज्रेषु द्रष्टव्यम् । तद्यन्त्रं शुभद्रव्यैः