________________
( ३८ )
जैन स्तोत्र सन्दोहे
त्वत्पृष्टौ लग्नो जल्पति स्म, तदवसरे महिपत्र तस्तेन पातितो मारितश्च तत्र पुत्रः पुत्रा त्वमपि मृता चामुण्डा जाता । पूर्वभववैरामहिषानन् किं मारयसि ? दयां भज, शान्ता भव । साऽऽह बहुलकर्मीऽहं जीववधं त्यक्तुं न शक्नोनि, तर्हि मन्त्रिनाहडगृहं त्यज, तया तथाकृतम् मन्त्रिणा दृढधर्मरङ्गेण ७२ जैनविहारा नाssवस प्रभुखाः कारिता कोरण्टकादिषु प्रतिष्ठिताः श्रीदेवसूरिभिः सं. १२५२ वर्षे । मन्त्रिणा यावज्जीवं जिनपूजनाद्यभिग्रहो गृहीतः प्राक् भोजनस्य " उपदेशतरङ्गिणीगतं वृत्तमिदं जनयति भ्रान्ति, परं—
.
-
" अथो गुरुश्चन्द्र कुलेन्दुदेवकुलादिवासोदितनिर्ममत्वः । समन्तभद्रः श्रुतदिष्टशुद्रतपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ २८ ॥ वृद्धस्ततोऽभूत् किल देवसूरिः शरच्छते विक्रमतः सपादे (१२५) कोरण्टके यो विधिना प्रतिष्ठां शोर्व्यधान्नाहडमन्त्रि चैत्ये २९ इत्येनन श्रीमुनिसुन्दर सूरिवृत - गुर्वावली गत पद्यद्वयेन 'वाराणसीपरतो गङ्गातटवास्तव्या आरण्यकाः श्रीसामन्तभद्रसूरयो वृद्धाः सिद्धिक्षेत्रे कालकरणाय चलितास्तैर्मार्गे कोरटाग्रामे चैत्यनिवासी पं. देवचन्द्रोऽतीवविद्वान् संविज्ञ औत्सर्गिको निजोपसम्पदाऽनुगृह्य स्वे पदे स्थापितः स वृद्धदेवसूरितस्तत्र नाहडामात्येन देवकुलं कारितं श्रीऋषभबिम्बप्रतिष्ठितं तैः सं विक्रमार्कात् १२५, तथा मेदपाटे देशे आघाटन गरे नाहडराजानं प्रतिभाऽतिशयेन प्रतिबोध्य तत्र नाहडवसहीति देवकुलं कारितं प्रतिष्ठितं सं. १५० " इति भावदेवसूरिशिष्य वा मेलदेव कृतांतर्वाच्य प्रान्तगतगुर्वावलीस्थोल्लेखेन च नाह