________________
प्रस्तावना।
(३७)
दरत्नाकराभिधानं महाग्रन्थरत्नं यदद्यापि मुद्रयति प्रोन्मादिदुर्वादिवृन्दवदनानि । __ श्रीमतः सदुपदेशवासितचेतसा सिद्धराजजयसिंहदेवेन सं. ११८३ वर्षे पत्तनमध्ये ८५ अङ्गुलप्रमाणऋषभजिनबिम्बयुग राजविहारनाम्ना कारापितः श्रीऋषभजिनप्रासादः, व्यधाप्यत सिद्धपुरे नवीनं रम्यं चतुरिं चैत्यम् , चक्रे च सं. ११९८ वर्षे रुद्रमहालयचिन्ताकारक प्र० आलिगकारितनगरमध्यचतुर्मुखप्रासादः राजविहाराभिधानप्रदानेन बहुग्रामग्रासार्पणेन मं० आलिगस्य।
आरासणे पासिलश्रावककारितचैत्ये (सं. ) मेडतानामे पारसश्राद्धनिर्मापित श्रीपार्वजिनभवने च सं. ११९९ वर्षे फाल्गुनशु० १० दिने श्रीपार्श्वजिनबिम्बप्रतिष्ठापनादि ब्यधायि यथाविधि सूरिसत्तमै रेभिः । ___ भट्टीकाव्यवृत्तिकृत् श्रीजयमङ्गलाचार्यः अस्य शिष्यरत्नरामचन्द्रसूरिशिष्यः । __ प्रदर्शितं मयोपरि सं. १२२६ वर्षे श्रीमतो निर्वाणं तत्र" एकदा कोरण्टकस्थाने वृद्धश्रीदेवसूरयो विक्रमात् सं: १२५२ वर्षे चतुर्मासी स्थिताः, तत्र मन्त्री नाहडो लघुभ्राता सालिगस्तयोः ५०० कुटुम्बानां च प्रतिबोधस्तत आश्विनसुदिपापनवम्यां तैर्गुरव उक्ताः प्रभो! अस्माकं गौत्रदेवी चण्डिकाऽधिष्ठात्री सा महिषं मार्गयति किं करिष्यते ? गुरुभी रात्रौ चण्डिका प्रत्यक्षीकृत्वोक्ता त्वं पूर्वभवे श्रीपुरे धनसारव्यवहारिवधूः श्राविका पञ्चमीदिने धौतिकानि परिधाप्य बालं पुत्रां वश्चयित्वा देवगृहं प्रति चलिता, पुत्रो दृष्ट्वा निर्यान्ती त्वां