________________
AhAAAAAAAAAAAV
(३६)
जैनस्तोत्रसन्दोहे २ श्रावकधर्मप्रकरणप्रणेता श्रीजिनपतिसूरिशिष्यः 'सद्विसय' नामप्रकरणविधातुर्मरुकोदृनिवासिनो नेमिचन्द्रभाण्डागारिकस्य पुत्रो द्वितीयः । अस्य सं. १२४५ वर्षे सरिपदम् , सं. १३३१ वर्षे स्वर्गमनं च खरतरगच्छीयपट्टावल्यादौ दर्शितम् ।
एतयोर्मध्यात् केन विरचितान्यत्र प्रकटीकृतानि....स्तोत्राणीति न निर्णयः ।
(१९) श्रीवादिदेवमूरिः। उपर्युक्तस्य श्रीमतो मुनिचन्द्रसूरेः शिष्यपुङ्गवोऽसौ । __ पूज्यपादस्यास्य सं. ११४३ वर्षे जन्म, सं. ११५२ दीक्षा, सं. ११७४ सरिपदम् , १२२६ निर्वाणम् । .
गूर्ज रेश्वरश्रीसिद्धराजजगतीपतिसदसि चतुरशीतिमहावादलब्धजयपताकं मदोद्धतं कुमुदचन्द्रदिगम्बरेन्द्रं विजित्य स्वप्रतिभावैभवेन जयश्रियमशिश्रयत् पत्तने श्रीमान्, प्राणिनाय च प्रमाण-नयतत्त्वस्वरूपज्ञापकं चतुरशीतिसहस्त्रश्लोकसंख्याकं यथार्थनामक स्याद्वा१ उक्तं च प्रभावकचरित्रेशिखिवेदशिवे जन्म (११४३), दीक्षा युग्मशरेश्वरे (११५२) । वेदाश्वशङ्करे (११७४) वर्षे सूरित्वमभवत् प्रभोः ॥२८६॥ रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि सजते । कृष्णपक्षस्य सप्तम्यामपराण्हे गुरोर्दिने ॥२८॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरम् । बोषका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥२८५॥ २ चन्द्राष्टशिववर्षेऽत्र वैशाखे पूर्णिमादिने ।
आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥१९॥
Sat जग्मुदिव पूर्णिमादिने | ॥१३॥