________________
प्रस्तावना।
१३ व्यवस्थाकुलकम् (प्रा. गा. ६२) १४ श्रुतस्तवः* . १५ अध्यात्मगीतानि* १६ उत्सूत्रपदोद्धाटनकुलकम् १७ दर्शनकुलकम्
(१७) जिनपतिमूरिः।। अयं सूरिर्जिनचन्द्रमूरिशियो जिनेश्वरमूर-जिनपालोपाध्याय-मूरप्रभवाचक-पूर्ण भद्रगणि-सुमतिगण्यादीनां गुरुः ।
खरतरगच्छपट्टावल्यनुसारेणाऽस्य मूरेर्जन्म सं. १.१० वर्षे, दीक्षा सं. १२१८ वर्षे, सूरिपदं सं. १२२३ वर्षे, स्वर्गमनं च सं. १२७७ वर्षे समजनीति ज्ञायते । सं. १२३३ वर्षेऽनेन कल्याणनगरे श्रीमहावीरप्रतिमा प्रतिष्ठितेति तीर्थकल्पे । जिनप्रभसारः।
अत्र मुद्रापित............स्लोत्रातिरिक्ताऽस्य कृतिस्तीर्थमाला, सङ्घपट्टकटीका, पञ्चलिङ्गीप्रकरणमि यादिका सुप्रसिद्वा ।
(१८) जिनेश्वरमूरिः। एतनामभाक् समजायत मूरिद्वयम् ।
१ तत्राद्यः श्रीवर्द्धमानमूरेशिष्यः सं. १०८० वर्षे जावालिपुरेऽष्टकवृत्ति-प्रमालक्ष्म-निर्वा गलीलावत्यादिविरचयिता, अस्य गुरु भ्राता श्रीबुद्धिसागराचार्येग विरचितं नवीनं सप्तसहत्रश्लोकसंख्याकं व्याकरणम् ।
१ उक्तं च तदन्ते-- श्रीविक्रमादित्यनरेन्द्र कालात् साशीतिके याति समासहस्र। (१०८०) सश्रीकजाबालिपुरे तदा दृब्ध मया सप्तसहस्त्रकल्पम् ॥ ११ ॥