________________
(३४)
जैनस्तोत्रसन्दोहे वा. भुवनचन्द्रगणिः ७ वा. वरणागगणिः ८, वा. रामचन्द्रगणिः ९ वा. मणिभद्रगणिः १० श्चेति दश वाचनाचार्याः कृताः। श्रीमती महत्तरा १, जिनमती महत्तरा २, पूर्णश्री महत्तरा ३, जिनश्री महत्तरा ४, ज्ञानश्री महत्तरा ५ चेति पञ्च विहिता महत्तराः ।।
संवत् १२११ वर्षे आषाढसुदिएकादश्यां अजयमेरुनगरेऽनशनं कृत्वा स्वगं गताः
श्रीमता विरचितानां ग्रन्थान नामसूची१ गणधरसार्द्धशतकम् (प्रा. गा. १५०) २ सन्देहदोलावली ( प्रा. गा. १५० ) ३ चैत्यवन्दनकुलकम् ( प्रा. गा. २८) ४ उपदेशरसायनम् ( अप. गा. ८०) ५ गणधरसप्ततिः ( प्रा. गा. ७० )* ६ चर्चरी (अप. ग. ४७ ) ७ कालस्वरूपकुलकम् ( अप. गा. ३२) ८ सर्वाधिष्ठायि स्मरणस्तोत्रम् ( गा. २६) ९ सुगुरुपारतन्त्र्यम् ( प्रा. गा. २१) १० विंशिका* ११ विघ्नविनाशि स्तोत्रम् ( प्रा. गा. १४) १२ उपदेशकुलकम्*
१ आचार्य बु. सा. कृत गच्छमतप्रबन्धे, मो. द. देशाई कृते 'जैनगूर्जरकविओ ' द्वितीये विभागे तु 'धंधुक्क ' इति जन्मस्थानं निरदेशि ।
___ २ एतदर्थे विशेषार्थिना विलोकनीया पं. लालचन्द्रगान्धिविहिता अपभ्रंशकाव्यत्रय्याः सुविस्तृता भूमिका ।