________________
प्रस्तावना।
(३३) (२) श्रीहर्षपुरीयगच्छालङ्कारमलधारिश्रीमदभयदेवमूरिपदरत्नश्रीहेमचन्द्रसूरेशिष्यः सङ्ग्रहणीसूत्रविरचयिता तवृत्तिविधातुर्दवभद्रसूरेर्गुरुः ।
(३) सं. ११८० वर्षे श्रीजिनवल्लभत्रिकृतपिण्डविशुद्धिप्रकरणस्य वृत्तिविरचयिता।
एतेषां मध्यात् कोऽत्र प्रस्तुत उपसर्गहरस्तोत्रलघुवृत्तिविधानवेधा इति न शक्नोमि निश्चेतुं साधनाभावात् ।
(१६) श्रीजिनदत्तमूरिः । __आचार्यवर्यस्यास्य धवलक्कनिवासी क्षपणकभक्तो (हुंबडज्ञातीयः) वाच्छिगश्रेष्ठी पिता, बाहडदेबो माता, एकादशशतद्वात्रिंशद्वत्सरे (११३२) जन्म । एकादशशतैकचत्वारिंशत्संवत्सरे (११४१) श्रीजिनेश्वरसूरिसत्कश्रीधर्मदेवोपाध्यायैः प्रदत्तास्य दीक्षा, नाम च कृतं 'सोमचन्द्र' इति । अशोकचन्द्राचार्येणोपस्थापना कृता, हरिसिंहाचार्येण सर्वसिद्वान्तवाचना दत्ता मन्त्रपुस्तिका च । सं. ११६९ वर्षे वैशाखकृष्णषष्ठीदिने देवभद्राचार्येण प्रादायि सूरिमन्त्रप्रदानपूर्वकमाचार्यपदम् । . मन्त्रादिसाधन-चतुःषष्टियोगिन्यादिवशीकरण-चमत्कारदर्शनशासनप्रभावनाजनकविविधकार्यकरणरूपं विस्तरेण व्यावर्णितं वृत्तमस्य खरतरगच्छीयपट्टावल्यादौ ।
जिनचन्द्रमूरिनामाचार्यः स्वपदे स्थापितस्तथा पं. जिनरक्षितः १ वा. पं. शोलभद्रगणिः २ वा. पं. स्थिरचन्द्रगणिः ३, वा. पं. ब्रह्मचन्द्रगणिः ४ वा. पं. विमलचन्द्रगणि ५ वा. वरदत्तगणिः ६,