________________
जेनस्तोत्रसन्दोहे । [श्रीपार्श्वदेवगणिunnammmmmmm हाँ ह्री देवदत्ताभगं द्रावय २ मम वश्यमानय २ पद्मावती आज्ञापयति स्वाहा।
अस्य वामपादपांशुर्गृहीतव्या पुष्पं कामकरे मासेन दक्षिणे निजे करे लिखेत् वामकरे पीडयेत् करं निभवति । अधुना
ॐ चले चलचित्ते चपले मातङ्गी रेतो मुश्च २ स्वाहा ।
ॐ नमो कामदेवाय महानुभावाय कामसिरि असुरि २ स्वाहा । अनेन मन्त्रेण रक्तकणवीरं अष्टोत्तरवारमभिमन्त्रितं कृत्वा ताम्बूलं दन्तकाष्टं पुष्पं फलं वा २१ वारं परिजप्य यस्मै दीयते स वश्यो भवति । अनेन मन्त्रेण रक्तकणवीरं अष्टोत्तरशतं अभिमन्त्रितं कृत्वा स्त्रियः अग्रतो भ्रामयेत् सा क्षरति ।
ॐ नमो भगमालिनि भगावहे चल २ सर २ ।
अनेन मन्त्रेण ७ वारानभिमन्य वामहस्तं स्त्रिया भगस्योपरि दद्यात् सा क्षरति । - पूर्वसेवा ८ सहस्राणि जपेत् । तद्दशांशेनाशोककुसुमैहोंमः। पुनः कीदृशी ! आँ इ ओ पद्महस्ते !' आं च इं च ओं च ते तथोक्तानि ते नाम बीजाक्षराणि । भावनामाह-हुंकारं नामगर्भितस्य बाह्ये क्षकारं दातव्यं बाह्ये वकारं वेष्ट्य बाह्ये षोडश स्वराणि वेष्ट्य बाह्ये षोडशदलेषु क्षा अँ हैं वा ₹ का आ खा लाँ चा ॐ औं सा की सीयाः संलिख्य दलाने ॐ । पूरयेत् । मायाबीजं त्रिगुणं वेष्ट्य बहिर्भुजङ्गद्वयं मस्तके गंधः हृदये इं वां संलिख्य एतद् यन्त्रं कुङ्कुमादिसुगन्धद्रव्यैर्भूयें संलिख्य बाही धारणीयं सर्वभयरक्षा भवति ॥ पद्मसदृशौ हस्तौ यस्याः सा, तस्याः सम्बोधनं 'पद्महस्ते ! ' कमलपाणे ! कुरु २ नीलफलकं सर्वम् । शेष सुगमम् ।
विषतत्त्वं-स्मरविषयं प्रतिपाद्य अधुना विषहरण सौभाग्यं अपुत्रायाः पुत्रजन्मसंसूचकं यन्त्रमाह