________________
रचितवृत्तियुतम्] पद्मावत्यष्टकम् । mmmmmmmmmmwwwwwwwwwwwwwwwwwww २ आवह प्रचण्ड धारासि ! देवि ! रुद्रो आपेक्षय महाविद्या रुद्रो आज्ञापयति ठः ठः ठः स्वाहा । भूतमन्त्रः।
इदानीं योगिनीचक्रानन्तरं कन्दर्पचक्रं सप्रपश्चमाहचञ्चत्काञ्चीकलापे ! स्तनतटविलुठत्तारहारावलीके ! प्रोत्फुल्लत्पारिजातद्रुमकुसुभमहामञ्जरीपूज्यपादे ! हा ही क्ली » समेतैर्भुवनवशकरी क्षोभिणि द्राविणीत्वं आ ई ओ पद्महस्ते ! कुरु कुरु घटने रक्ष मां देवि ! पद्मे !॥५॥
रक्ष-पालय, कम् ? मां-स्तुतिकर्तारम् , कीदृशी ? 'चञ्चत्काञ्चीकलापे !' चश्चत्-देदीप्यमानः काश्च्याः कलापः काञ्चीकलापो-मेखलादाम यस्याः सा तस्याः सम्बोधनम् 'चञ्चत्काञ्चीकलापे !' पुनरपि कीदृशे ? 'स्तनतटविलुटत्तारहारावलोके ! ' स्तनतटे विलुठन्ती तारा-समुज्ज्वला हारावलीपङ्क्तिर्यस्याः सा तस्याः सम्बोधनम् स्तनतटविलुठत्तारहारावलीके !। पुनरपि कीदृशे ? 'प्रोत्फुल्लत्पारिजातद्रुमकुसुममहामञ्जरीपूज्यपादे ! ।' प्रोत्फुल्लद्भिः-विकसद्भिः पारिजातद्रुमाणां-देवतरूणां कुसुमैः-पुष्पैः उपलक्षिताभिः महामञ्जरीमिः पूज्यौ पादौ यस्याः सा तस्याः सम्बोधनं प्रोत्फुलत्पारिजात द्रुमकुसुममहामञ्जरीपूज्यपादे ! । पुनरपि कीदृशे ? 'भुवनव: शकरी क्षोभिणी द्राविणी त्वम् ' त्रैलोक्यवश्यताविधायिनी, चालयन्तीअङ्गं मोहयन्ती द्रावयन्ती नपयन्ती (?)।। ___ पुनरपि कीदृशे ? ' ही ही ही हः समेतः हा च ही च क्ली च ब्लें च एतैः समेतानि तैः हूँ। हूँ क्ली ब्लू समेतैः । एतावत्येतानि बीजाक्षराणि । भावनामाह
क्ली प्ली नामगर्भितस्य बाह्येषु कोणेषु हाँ ह्रीं क्ली ब्लू सः दातव्यम् ।
___ अथवा द्वितीयः प्रकार:-आग्नेयमण्डले ऐकारं नामगर्भितस्य लक्षकोणेषु रेफ स्वस्तिका ज्वाला दातव्या । बहिः षोडशस्वरैर्वेष्टनीयम् , बहिरष्टदलेषु कामिनीरञ्जिनी स्वाहा । ॐ ह्रीं आ को क्षी ह्रीं क्ली ब्लू