________________
८१
रचितवृत्तियुतम् ] पद्मावत्यष्टकम् । होकारवीजमुच्यते, ह्रीकारनामगर्भ, तस्य बाह्येषु षोडशदलेषु मायाबीजं संलिख्य धारयेत् । मायाशब्देन मायाबीजमुच्यते, सप्त लक्षाणि जपेत् , सर्वकार्यसिद्धिर्भवति । पुनरपि कीदृशे ? 'मायाजीमूतमालाकुहरितगगने!'' माया एव जीमूताः मायाजीमूताः, तेषां माला मायाजीमूतमाला, तया कुहरितं गगनं यया सा मायाजीमूतमालाकुहरितगगना, तस्याः सम्बोधनं क्रियते मायाजीमूतमालाकुहरितगगने !-ह्रीकारजलधरनिकुरम्बगर्जिताम्बरे !
इत्यर्थः ॥ इदानीं मायानामगर्भितस्य बहिरष्टपत्रेषु ह्रीकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे लिखिला हस्ते बद्ध्वा सर्वजनप्रियो भवति॥१॥
मायाबीजं नामगर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् , कुङ्कुम गोरोचनया भूर्जपत्रे लिखित्वा धारयेत् । बालानां शान्तिकरी रक्षा ॥२॥
यथा, मायानामविद्धं एतदबहिरष्टदलेषु मायाबीजं दातव्यम्, एतद् यन्त्रं कुङ्कममोरोचनया भूर्जपत्रे सुगन्धिद्रव्यैः संलिख्य बाहौ धारणीयं सौभाग्यं करोति ॥ ३ ॥
ॐ नमो भगवति ! पद्मावति ! सूक्ष्मपद्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोर्दण्डखण्डितरिपुचक्रे ! किन्नर-किंपुरुष-गरुड-गन्धर्वयक्षराक्षस-भूतप्रेत-पिशाच-महोरग-सिद्ध-नाग-मनुजपूजिते ! विद्याधरसेविते ! ह्रीं ह्रीं पद्मावति ! स्वाहा ।
एतन्मत्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम् , सर्वज्वरं नाशयति, भूतशाकिनीज्वरं नाशयति ॥
ॐ नमो भगवती पद्मावती अक्षिकुक्षीमण्डनी उज्जयन्तवासिनी पूर्वद्वार बन्धामि, आग्नेयद्वारं बन्धामि, दक्षिणद्वारं बन्धामि, नैर्ऋतद्वार बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बन्धामि, ईशानद्वार बन्धामि, अधोद्वार बन्धामि, ऊर्ध्वद्वार बन्धामि, वक्त्रं बन्धामि,