________________
जैनस्तोत्रसन्दोहे।
[पार्श्वदेवगणि
सर्वग्रहान् बन्धामि, आत्मरक्षा पररक्षा भूतरक्षा पिशाचरक्षा, शाकिनीरक्षा, चोरं बन्धामि यः ठः ठः ठः स्वाहा । सर्वकर्मकरी नामबिद्या ज्वरविनाशीनि भवति ॥
ॐ ह्रीं ह्री इवी क्ली क्ली लाहा पल (1) श्री पद्मावती आगच्छ आगच्छ स्वाहा । एतां विद्यामष्टोत्तरसहनं श्वेतपुष्पैरष्टोत्तरशतं जप्य पार्श्वनाथचैत्ये जापेन सिद्धिर्भवति ।। ___ॐ नमश्चण्डिकायै ॐ चामुण्डे ! उच्छिष्टचण्डालिनी अमुकस्य हृदयं भित्त्वा मम हृदये प्रवेशय स्वाहा । ॐ उच्छिष्टचण्डालिनीए अमुकस्य हृदयं पीत्वा मम हृदय प्रविश तत्क्षणादानय स्वाहा ।
ॐ चामुण्डे ! अमुकस्य हृदयं पिबामि ॐ चामुण्डिनि ! स्वाहा । सित्थयपडिमं काउं संपुण्णं तिअदुओण तावेह । पच्छा राययहोमे सव्वरसेणं वा स कुण ॥ मन्त्रः ॥
ॐ उत्तममातङ्गिनी अप्पइ विस्सेपई कित्तिए पइ पुतलग्गि चण्डाली स्वाहा । हुँ हाँ हूँ हः । एकान्तरज्वरमन्त्रः ।। ताम्बूलेन सह देयः ।
ॐ ह्रीं ॐ नागाकर्षणम् ॐ ग: गः, ठः ठः गतिबन्धः ही ही हैं हः ॐ देवु. २ मुखबन्धः, ॐ ह्री फुद को छिः २ त्रीठः ३ कुण्डलीकरणम् । ॐ लो ३ ललाटघटप्रवेशः, ॐ यः विसर्जनीयम् । होठ कण्ठ जिह्वा मुख मखीलउं, (मणु खिलउं) तालुउं खिल्लउं, जिह्वा खि
उं ताल हे गरुड वहुः चंचु रहि रे ठः ठः महाकाली योगकाली कुयोगमहुँ सिद्धि सिद्धउ एहु सप्पमुहिबन्ध ॐ ठः ठः ॥ सर्पमन्त्रः ॥
ॐ भूरिसी भूतधात्रो विविधचूर्णैरलड्कृता स्वाहा । भूमी (त)शुद्धिः । डाकिनीमन्त्रः ॥ ___ॐ नमो भगवते पार्श्वनाथाय सर्वशाकिनी योगिनीनां मण्डलमध्ये प्रवेशय २ आवेशय २ सर्वशाकिनी द्विषत्वेन सर्षपास्तारय स्वाहा । ॥ सौंपतारणमन्त्रः ।।
१ हृदयं प्रविशये इति पाठान्तरम् ।