________________
प्रस्तावना ।
.
र्धनेश्वरनरेः सार्धशतकवत्तौ साहाय्यताऽस्य । ___ श्रीभरतेश्वराचार्यः श्रीवैरमूरिश्चास्य गुरोः सेतीयौँ । पूर्णभद्रमूरिस्त्वस्य शिष्यः।
अत्रैव (पृ ७७ ) घ परिशिष्टप्रदत्तपद्मावत्याष्टकवृत्यतिरिक्तोऽ स्य कृतिकलापस्त्वेवम्- सं. ११६९ वर्षे न्यायप्रवेशवृत्तिपञ्जिका, सं. ११७३ वर्षे निशीथचूर्णिविंशोद्देशकवृत्तिः (ले. सं. १२२६), नन्दीटीकादुर्गपदव्याख्या, सं. १२२२ व श्रावकप्रतिक्रमणसूत्रवृत्तिः, सं. १२२७ वर्षे जीतकल्पबृहचूर्णिव्याख्या, सं. १२२८ वर्षे निरयावलि( पञ्चोपाङ्ग) वृत्तिः, चैत्यवन्दनसूत्रवृत्तिः, प्रतिष्ठाकल्पः, सर्वसिद्धान्तविषमपदपर्यायः, सुखबोधा समाचारी, उवसग्गहरं वृत्तिः, सिद्धचक्र
" इति श्रीशीलभद्रसूरिशिष्यसुगृहीतनामधेय श्रीमद्धनेश्वरसूरिशिष्यैः सामान्यवस्थाप्रसिद्धपण्डितपार्श्वदेवगण्यभिधानैर्विशेषावस्थावाप्त श्रीचन्द्रसूरिनामभिः स्वपरोपकारार्थ दृष्ट्वा विषमपदभञ्जिकापन्जिका परिसमाप्तेति । "
१ विलोक्यतां प्राचीनजैनलेखसड्ग्रहप्रथमविभागे ले. २१८, २२०, २२१ ।
२ निरीक्ष्यतां (ले. ३५१) जालोरदुगस्थशिलालेखान्तर्गत उल्लेख:
"श्री चन्द्रगच्छमुखमण्डनसुविहितयतितिलकसुगुरुश्रीश्रीचन्द्रसूरिरचणनलिनयुगलदुर्ललितराजहंसश्रीपूर्णभद्रसूरिचरणकमलपरिचरणचतुरमधुकरेण" इत्यादिः । सङ्ग्रहणी ( जिनभद्रीय ) वृत्तिविरचयिता शालिभद्रसूरिगुरुः थारापद्रीयगच्छीयत्वात् , सं. १२८२ वर्षे अतिमुक्तकचरित्रप्रमता श्रीजिनपतिसूरिरिशिष्यः खरतरगच्छीयत्वाच्चेतो भिन्नः ।